| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| BhPr, 1, 8, 166.3 |
| mauktikaṃ vidrumaśceti ratnānyuktāni vai nava // | Context |
| KaiNigh, 2, 95.1 |
| romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate / | Context |
| RAdhy, 1, 97.1 |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Context |
| RAdhy, 1, 166.1 |
| jīrṇe manaḥśilāsattve pañca vakṣyāmi mṛttikāḥ / | Context |
| RArṇ, 10, 3.2 |
| śakyate na mayā vaktuṃ saṃkṣepāt kathyate śṛṇu // | Context |
| RCint, 3, 7.2 |
| sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ // | Context |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RCūM, 11, 1.2 |
| uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt // | Context |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| RCūM, 5, 91.1 |
| uktadravyairvinikṣiptaḥ pūrvaṃ tatra ghaṭe rasaḥ / | Context |
| RPSudh, 1, 56.1 |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Context |
| RPSudh, 10, 8.2 |
| ūnacatvāriṃśadatra yantrāṇyuktāni nāmataḥ // | Context |
| RPSudh, 5, 53.2 |
| abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // | Context |
| RPSudh, 6, 53.2 |
| gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // | Context |
| RRÅ, R.kh., 3, 33.2 |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Context |
| RRÅ, R.kh., 8, 35.2 |
| ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ // | Context |
| RRÅ, V.kh., 2, 3.1 |
| aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Context |
| RRÅ, V.kh., 3, 1.2 |
| vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai // | Context |
| RRS, 10, 67.1 |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Context |
| RRS, 2, 31.1 |
| payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate / | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 4, 47.2 |
| pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Context |