| RAdhy, 1, 348.1 | 
	| khoṭaścandrārkanāmābhūttasya patrāṇi kārayet / | Context | 
	| RAdhy, 1, 356.1 | 
	| khoṭā sahasrasya pravedhakaḥ / | Context | 
	| RAdhy, 1, 438.2 | 
	| khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam // | Context | 
	| RArṇ, 11, 198.3 | 
	| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Context | 
	| RArṇ, 11, 207.2 | 
	| akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam // | Context | 
	| RArṇ, 11, 208.1 | 
	| khoṭādayastu ye pañca vihāya jalukākṛti / | Context | 
	| RArṇ, 12, 1.3 | 
	| kena vā bhasmasūtaḥ syāt kena vā khoṭabandhanam // | Context | 
	| RArṇ, 12, 76.1 | 
	| na khoṭo na ca vā bhasma naiva dravyaṃ karoti saḥ / | Context | 
	| RArṇ, 12, 91.2 | 
	| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 12, 136.2 | 
	| dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt // | Context | 
	| RArṇ, 15, 164.1 | 
	| khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / | Context | 
	| RCūM, 14, 195.2 | 
	| śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet // | Context | 
	| RHT, 14, 14.2 | 
	| sūtaḥ puṭito mriyate dhmātaḥ khoṭaṃ bhavatyeva // | Context | 
	| RHT, 14, 15.2 | 
	| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Context | 
	| RHT, 14, 18.1 | 
	| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context | 
	| RHT, 4, 23.1 | 
	| iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / | Context | 
	| RPSudh, 2, 2.1 | 
	| baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / | Context | 
	| RPSudh, 2, 20.2 | 
	| yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // | Context | 
	| RPSudh, 2, 21.1 | 
	| svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / | Context | 
	| RPSudh, 2, 49.1 | 
	| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Context | 
	| RPSudh, 2, 81.1 | 
	| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Context | 
	| RPSudh, 2, 88.2 | 
	| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Context | 
	| RPSudh, 2, 89.1 | 
	| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context | 
	| RRÅ, V.kh., 10, 7.2 | 
	| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Context | 
	| RRÅ, V.kh., 12, 21.1 | 
	| khadirāṅgārayogena khoṭabaddho bhavedrasaḥ / | Context | 
	| RRÅ, V.kh., 12, 21.2 | 
	| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Context | 
	| RRÅ, V.kh., 16, 29.2 | 
	| tasmin satve tu taṃ ḍhālyaṃ sarvaṃ khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 20, 9.2 | 
	| jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ // | Context | 
	| RRÅ, V.kh., 20, 29.2 | 
	| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Context | 
	| RRÅ, V.kh., 20, 30.2 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 31.3 | 
	| pūrvavatkramayogena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 34.3 | 
	| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context | 
	| RRÅ, V.kh., 20, 35.2 | 
	| samaṃ cūrṇya kṛtaṃ khoṭaṃ khoṭāṃśaṃ śuddhasūtakam // | Context | 
	| RRÅ, V.kh., 20, 36.2 | 
	| mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Context | 
	| RRÅ, V.kh., 20, 38.2 | 
	| tatsūtaṃ jāyate khoṭaṃ gandhabaddhamidaṃ bhavet // | Context | 
	| RRÅ, V.kh., 20, 40.0 | 
	| bhavatyeṣa khoṭo vai sarvakāryakṛt // | Context | 
	| RRÅ, V.kh., 20, 41.3 | 
	| koṣṭhayantragataṃ dhmātaṃ khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 43.0 | 
	| ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 20, 46.2 | 
	| khoṭabaddho bhavetso'pi aṃdhamūṣāgato rasaḥ // | Context | 
	| RRÅ, V.kh., 20, 49.2 | 
	| khoṭabaddho bhavetsūtastejasvī sarvakāryakṛt // | Context | 
	| RRÅ, V.kh., 20, 58.1 | 
	| uktānāṃ khoṭabaddhānāṃ mukhaṃ kuryāttaducyate / | Context | 
	| RRÅ, V.kh., 5, 11.1 | 
	| aṃdhamūṣāgataṃ khoṭaṃ siddhacūrṇena saṃyutam / | Context | 
	| RRÅ, V.kh., 6, 45.1 | 
	| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Context | 
	| RRÅ, V.kh., 6, 60.1 | 
	| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context | 
	| RRÅ, V.kh., 6, 88.1 | 
	| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context | 
	| RRÅ, V.kh., 6, 90.2 | 
	| kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt // | Context | 
	| RRÅ, V.kh., 6, 95.2 | 
	| śodhayeddhamanenaiva khoṭo bhavati nirmalaḥ // | Context | 
	| RRÅ, V.kh., 6, 96.1 | 
	| taṃ khoṭaṃ kuṭilaṃ gandhaṃ pratikarṣaṃ pralepayet / | Context | 
	| RRÅ, V.kh., 6, 96.2 | 
	| andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam // | Context | 
	| RRÅ, V.kh., 6, 98.2 | 
	| ruddhvā taṃ ca dhamet khoṭaṃ gaṃdhakaṃ tena mardayet // | Context | 
	| RRÅ, V.kh., 6, 99.2 | 
	| anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ // | Context | 
	| RRÅ, V.kh., 6, 100.2 | 
	| tataḥ svarṇaṃ ca gandhaṃ ca khoṭaṃ tulyaṃ pṛthakpṛthak // | Context | 
	| RRÅ, V.kh., 6, 101.1 | 
	| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Context | 
	| RRÅ, V.kh., 6, 108.2 | 
	| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Context | 
	| RRÅ, V.kh., 7, 1.2 | 
	| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Context | 
	| RRÅ, V.kh., 7, 21.2 | 
	| chāyāśuṣkaṃ dhamedgāḍhaṃ raso bhavati khoṭatām // | Context | 
	| RRÅ, V.kh., 7, 22.2 | 
	| tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 7, 23.2 | 
	| pūrvavatkramayogena khoṭo bhavati tadrasaḥ // | Context | 
	| RRÅ, V.kh., 7, 24.2 | 
	| pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet // | Context | 
	| RRÅ, V.kh., 7, 25.1 | 
	| ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet / | Context | 
	| RRÅ, V.kh., 7, 25.2 | 
	| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Context | 
	| RRÅ, V.kh., 7, 30.1 | 
	| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Context | 
	| RRÅ, V.kh., 7, 33.1 | 
	| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Context | 
	| RRÅ, V.kh., 7, 35.1 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Context | 
	| RRÅ, V.kh., 7, 35.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Context | 
	| RRÅ, V.kh., 7, 37.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 7, 37.2 | 
	| pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 7, 38.2 | 
	| evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam // | Context | 
	| RRÅ, V.kh., 7, 51.2 | 
	| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Context | 
	| RRÅ, V.kh., 7, 55.2 | 
	| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Context | 
	| RRÅ, V.kh., 7, 59.2 | 
	| tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet // | Context | 
	| RRÅ, V.kh., 7, 62.1 | 
	| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Context | 
	| RRÅ, V.kh., 7, 73.4 | 
	| ityevaṃ jārayettulyaṃ khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 7, 84.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam / | Context | 
	| RRÅ, V.kh., 7, 89.1 | 
	| piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam / | Context | 
	| RRÅ, V.kh., 7, 92.1 | 
	| tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam / | Context | 
	| RRÅ, V.kh., 7, 96.2 | 
	| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Context | 
	| RRÅ, V.kh., 7, 97.2 | 
	| tulyāṃśamaṃdhamūṣāyāṃ dhmātaṃ khoṭaṃ bhavettu tat // | Context | 
	| RRÅ, V.kh., 7, 98.1 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam / | Context | 
	| RRÅ, V.kh., 7, 99.2 | 
	| anena pūrvakhoṭe tu drāvitaṃ rañjayet kramāt // | Context | 
	| RRÅ, V.kh., 7, 102.2 | 
	| tatkhoṭaṃ palamekaṃ tu siddhacūrṇena saṃyutam // | Context | 
	| RRÅ, V.kh., 7, 120.2 | 
	| aṃdhamūṣāgataṃ dhmātaṃ tatkhoṭaṃ pannagaṃ samam // | Context | 
	| RRÅ, V.kh., 7, 124.2 | 
	| tatkhoṭaṃ bhāgamekaṃ tu tribhāgaṃ drutasūtakam // | Context | 
	| RRÅ, V.kh., 8, 4.1 | 
	| ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context | 
	| RRÅ, V.kh., 8, 35.2 | 
	| uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet // | Context | 
	| RRÅ, V.kh., 8, 42.1 | 
	| hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam / | Context | 
	| RRÅ, V.kh., 8, 42.2 | 
	| tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet // | Context | 
	| RRÅ, V.kh., 8, 43.1 | 
	| tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam / | Context | 
	| RRÅ, V.kh., 8, 43.2 | 
	| jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam // | Context | 
	| RRÅ, V.kh., 8, 50.2 | 
	| tattulyaṃ gaṃdhakaṃ ruddhvā dhmāte khoṭaṃ prajāyate // | Context | 
	| RRÅ, V.kh., 8, 51.1 | 
	| tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet / | Context | 
	| RRÅ, V.kh., 8, 54.1 | 
	| aṃdhamūṣāgataṃ dhāmyaṃ tatkhoṭaṃ jāyate rasaḥ / | Context | 
	| RRÅ, V.kh., 8, 56.1 | 
	| taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt / | Context | 
	| RRÅ, V.kh., 8, 59.1 | 
	| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Context | 
	| RRÅ, V.kh., 8, 60.1 | 
	| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context | 
	| RRÅ, V.kh., 8, 61.2 | 
	| anena pūrvakhoṭaṃ tu rañjayetsaptavārakam // | Context | 
	| RRÅ, V.kh., 8, 67.1 | 
	| tulyāṃśamaṃdhamūṣāyāṃ dhmāte khoṭaṃ vicūrṇayet / | Context | 
	| RRÅ, V.kh., 8, 104.3 | 
	| tatkhoṭaṃ samatāreṇa drāvitaṃ tāratāṃ vrajet // | Context | 
	| RRS, 11, 61.2 | 
	| kṣāraḥ khoṭaśca poṭaśca kalkabandhaśca kajjaliḥ // | Context | 
	| RRS, 11, 71.2 | 
	| khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ // | Context | 
	| RRS, 5, 229.2 | 
	| śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet // | Context | 
	| RSK, 1, 17.1 | 
	| pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ / | Context |