| ÅK, 2, 1, 51.1 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam / | Context |
| BhPr, 1, 8, 130.1 |
| strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam / | Context |
| RArṇ, 15, 90.1 |
| bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā / | Context |
| RArṇ, 15, 92.2 |
| bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā // | Context |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context |
| RCūM, 11, 33.3 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Context |
| RPSudh, 6, 4.1 |
| nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / | Context |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context |
| RPSudh, 6, 39.2 |
| sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // | Context |
| RRÅ, V.kh., 2, 31.2 |
| peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Context |
| RRÅ, V.kh., 3, 27.1 |
| ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Context |
| RRÅ, V.kh., 3, 46.1 |
| gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā / | Context |
| RRÅ, V.kh., 4, 94.1 |
| pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi / | Context |
| RRÅ, V.kh., 7, 33.1 |
| piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet / | Context |
| RRÅ, V.kh., 7, 34.2 |
| śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet // | Context |
| RRÅ, V.kh., 7, 110.2 |
| śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā // | Context |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Context |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context |
| RRS, 3, 72.2 |
| strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam // | Context |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |