| ÅK, 2, 1, 278.1 |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Context |
| RArṇ, 17, 11.1 |
| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context |
| RArṇ, 17, 45.2 |
| mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet // | Context |
| RCint, 3, 135.0 |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context |
| RCint, 8, 78.1 |
| gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam / | Context |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context |
| RCūM, 11, 63.2 |
| vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RCūM, 11, 66.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context |
| RHT, 12, 4.1 |
| ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ / | Context |
| RRÅ, V.kh., 19, 134.1 |
| kṛkalāsasya vāmākṣi hemnāveṣṭyābhimantritam / | Context |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context |
| RRS, 3, 102.2 |
| viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RRS, 3, 105.1 |
| puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut / | Context |