| BhPr, 2, 3, 219.1 | 
	|   aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context | 
	| RArṇ, 12, 254.2 | 
	|   avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Context | 
	| RArṇ, 12, 300.2 | 
	|   valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Context | 
	| RArṇ, 12, 301.2 | 
	|   ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Context | 
	| RArṇ, 12, 334.2 | 
	|   koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Context | 
	| RArṇ, 12, 363.1 | 
	|   aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Context | 
	| RArṇ, 12, 374.2 | 
	|   ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Context | 
	| RArṇ, 12, 375.1 | 
	|   tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Context | 
	| RArṇ, 14, 27.2 | 
	|   śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Context | 
	| RArṇ, 14, 61.1 | 
	|   saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Context | 
	| RArṇ, 15, 106.3 | 
	|   saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Context | 
	| RCint, 3, 157.3 | 
	|   phalamasya kalpapramitamāyuḥ / | Context | 
	| RCint, 3, 197.1 | 
	|   bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 3, 198.1 | 
	|   bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 3, 198.2 | 
	|   koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Context | 
	| RCint, 3, 198.3 | 
	|   dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Context | 
	| RCint, 3, 199.1 | 
	|   bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 4, 15.2 | 
	|   evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Context | 
	| RCūM, 11, 15.2 | 
	|   gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RCūM, 14, 25.3 | 
	|   na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Context | 
	| RMañj, 3, 34.1 | 
	|   āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Context | 
	| RMañj, 3, 38.2 | 
	|   aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context | 
	| RMañj, 3, 71.2 | 
	|   saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Context | 
	| RPSudh, 3, 65.1 | 
	|   yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context | 
	| RRÅ, R.kh., 5, 15.1 | 
	|   aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 6, 1.1 | 
	|   aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context | 
	| RRÅ, R.kh., 7, 1.2 | 
	|   aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRÅ, R.kh., 9, 1.1 | 
	|   aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Context | 
	| RRÅ, R.kh., 9, 60.2 | 
	|   āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Context | 
	| RRS, 11, 106.2 | 
	|   liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Context | 
	| RRS, 3, 28.2 | 
	|   gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RRS, 5, 96.1 | 
	|   kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Context |