| BhPr, 1, 8, 18.2 |
| varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham // | Context |
| BhPr, 2, 3, 43.2 |
| varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham // | Context |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Context |
| RājNigh, 13, 31.2 |
| hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // | Context |
| RājNigh, 13, 53.1 |
| suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / | Context |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Context |
| RCint, 4, 28.1 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Context |
| RCint, 8, 74.1 |
| tataḥ pākavidhānajñaḥ svacche cordhve ca sarpiṣi / | Context |
| RCint, 8, 127.2 |
| mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā // | Context |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Context |
| RCūM, 14, 33.2 |
| svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu // | Context |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Context |
| RHT, 16, 32.1 |
| anusāritena tu samaḥ svacchaḥ sūtaḥ sāritastadanu / | Context |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Context |
| RRÅ, V.kh., 18, 3.1 |
| eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam / | Context |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Context |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Context |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Context |