| BhPr, 1, 8, 4.2 |
| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Context |
| BhPr, 1, 8, 22.1 |
| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Context |
| BhPr, 1, 8, 87.1 |
| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Context |
| BhPr, 2, 3, 206.2 |
| yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet / | Context |
| RAdhy, 1, 199.2 |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Context |
| RArṇ, 12, 203.2 |
| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Context |
| RArṇ, 12, 290.2 |
| yaḥ svedaḥ patitastasmājjātaṃ śailodakaṃ param // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 6, 66.1 |
| pibatāṃ bindavo devi patitā bhūmimaṇḍale / | Context |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RArṇ, 7, 4.1 |
| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Context |
| RArṇ, 7, 18.1 |
| patito 'patitaśceti dvividhaḥ śaila īśvari / | Context |
| RCint, 3, 26.2 |
| upariṣṭātpuṭe datte jale patati pāradaḥ // | Context |
| RPSudh, 6, 50.1 |
| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Context |
| RRĂ…, V.kh., 17, 23.2 |
| yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet // | Context |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Context |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Context |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |