| ÅK, 1, 25, 109.2 |
| vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Context |
| RAdhy, 1, 133.3 |
| abhrake dviguṇe jīrṇe dhūmavyājena gacchati // | Context |
| RArṇ, 10, 13.2 |
| malago malarūpeṇa sadhūmo dhūmago bhavet // | Context |
| RArṇ, 10, 17.1 |
| dhūmaściṭiciṭiścaiva maṇḍūkaplutireva ca / | Context |
| RArṇ, 10, 20.0 |
| niyamito na prayāti tathā dhūmagatiṃ śive // | Context |
| RArṇ, 11, 75.1 |
| dhūmaś ciṭiciṭiścaiva maṇḍūkaplutireva ca / | Context |
| RArṇ, 12, 205.1 |
| kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Context |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Context |
| RArṇ, 12, 225.2 |
| dhūmaṃ pariharettasya aṅgavyādhikaraṃ param // | Context |
| RArṇ, 7, 35.2 |
| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Context |
| RCūM, 11, 38.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context |
| RCūM, 11, 78.2 |
| kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context |
| RCūM, 16, 82.1 |
| dviguṇābhrakajīrṇastu dhūmatvaṃ naiva gacchati / | Context |
| RCūM, 4, 110.1 |
| vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Context |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Context |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Context |
| RHT, 14, 9.3 |
| jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā // | Context |
| RHT, 14, 17.2 |
| rañjayati satvatālaṃ dhūmena vināpi sūtam // | Context |
| RHT, 5, 11.2 |
| dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // | Context |
| RHT, 5, 12.1 |
| tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Context |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context |
| RHT, 5, 24.1 |
| athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya / | Context |
| RPSudh, 1, 148.1 |
| dhūmasparśena jāyante dhātavo hemarūpyakau / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Context |
| RRÅ, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Context |
| RRÅ, V.kh., 18, 125.2 |
| taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 19, 37.1 |
| madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ / | Context |
| RRÅ, V.kh., 5, 54.2 |
| taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet // | Context |
| RRÅ, V.kh., 6, 44.2 |
| māṣapiṣṭapralepena yathā dhūmo na gacchati // | Context |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context |
| RRS, 3, 82.1 |
| yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure / | Context |
| RRS, 8, 94.1 |
| vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Context |
| ŚdhSaṃh, 2, 12, 277.2 |
| tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān // | Context |