| BhPr, 1, 8, 38.2 | 
	|   kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // | Context | 
	| KaiNigh, 2, 93.2 | 
	|   tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Context | 
	| KaiNigh, 2, 128.1 | 
	|   ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Context | 
	| KaiNigh, 2, 129.1 | 
	|   uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Context | 
	| MPālNigh, 4, 33.2 | 
	|   hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Context | 
	| RājNigh, 13, 136.2 | 
	|   sekaprayogataścaiva śākhāśaityānilāpahā // | Context | 
	| RājNigh, 13, 180.1 | 
	|   nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Context | 
	| RCint, 6, 83.2 | 
	|   vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / | Context | 
	| RCint, 8, 246.1 | 
	|   pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCūM, 10, 56.1 | 
	|   pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context | 
	| RCūM, 11, 79.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RMañj, 6, 35.1 | 
	|   ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Context | 
	| RPSudh, 5, 57.2 | 
	|   pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Context | 
	| RPSudh, 5, 102.0 | 
	|   vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Context | 
	| RPSudh, 5, 132.2 | 
	|   nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Context | 
	| RRS, 11, 132.2 | 
	|   abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // | Context | 
	| RRS, 3, 54.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RRS, 3, 160.1 | 
	|   pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context |