| RAdhy, 1, 283.1 |
| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Context |
| RAdhy, 1, 285.1 |
| nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam / | Context |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Context |
| RCūM, 11, 37.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Context |
| RCūM, 12, 6.1 |
| randhrakārkaśyamālinyaraukṣyavaiśadyasaṃyutam / | Context |
| RHT, 11, 13.2 |
| dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context |
| RRS, 3, 81.2 |
| ekapraharamātraṃ hi randhramācchādya gomayaiḥ // | Context |
| RRS, 4, 12.1 |
| randhrakārkaśyamālinyaraukṣyāvaiśadyasaṃyutam / | Context |