| BhPr, 2, 3, 230.2 | 
	| malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Context | 
	| RArṇ, 10, 13.2 | 
	| malago malarūpeṇa sadhūmo dhūmago bhavet // | Context | 
	| RArṇ, 10, 18.2 | 
	| jale gatirmalagatiḥ punar haṃsagatistataḥ // | Context | 
	| RArṇ, 12, 251.0 | 
	| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Context | 
	| RArṇ, 12, 274.3 | 
	| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Context | 
	| RArṇ, 4, 32.2 | 
	| ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam // | Context | 
	| RArṇ, 8, 85.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Context | 
	| RCint, 3, 133.1 | 
	| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Context | 
	| RCint, 3, 206.1 | 
	| sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi / | Context | 
	| RCint, 8, 102.1 | 
	| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Context | 
	| RCūM, 10, 5.2 | 
	| tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam // | Context | 
	| RCūM, 11, 43.1 | 
	| chāgalasyātha bālasya malena ca samanvitam / | Context | 
	| RCūM, 12, 53.2 | 
	| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Context | 
	| RCūM, 14, 180.2 | 
	| rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam // | Context | 
	| RPSudh, 3, 57.2 | 
	| rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi // | Context | 
	| RPSudh, 7, 51.2 | 
	| pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // | Context | 
	| RRÅ, R.kh., 7, 9.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRÅ, V.kh., 10, 42.2 | 
	| yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Context | 
	| RRÅ, V.kh., 8, 138.1 | 
	| gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam / | Context | 
	| RRS, 3, 95.2 | 
	| mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā // | Context | 
	| RRS, 5, 213.2 | 
	| rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam // | Context | 
	| ŚdhSaṃh, 2, 12, 140.2 | 
	| ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet // | Context |