| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Context |
| BhPr, 1, 8, 130.3 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 1, 8, 133.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context |
| BhPr, 1, 8, 138.2 |
| sidhmakṣayāsrahṛcchītaṃ sevanīyaṃ sadā budhaiḥ // | Context |
| BhPr, 1, 8, 147.2 |
| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Context |
| BhPr, 1, 8, 155.2 |
| kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // | Context |
| BhPr, 1, 8, 157.3 |
| karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī // | Context |
| BhPr, 1, 8, 158.2 |
| śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| BhPr, 2, 3, 227.2 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 2, 3, 232.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context |
| KaiNigh, 2, 45.2 |
| varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Context |
| KaiNigh, 2, 48.1 |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / | Context |
| KaiNigh, 2, 66.1 |
| vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Context |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Context |
| KaiNigh, 2, 81.1 |
| kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / | Context |
| KaiNigh, 2, 87.2 |
| viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context |
| KaiNigh, 2, 135.1 |
| cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit / | Context |
| KaiNigh, 2, 148.1 |
| khaṭikā madhurā śophaviṣadāhāsrajit / | Context |
| MPālNigh, 4, 26.2 |
| tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Context |
| MPālNigh, 4, 38.2 |
| sidhmākṣayāsranucchītaṃ sroto'ñjanam apīdṛśam // | Context |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context |
| MPālNigh, 4, 65.2 |
| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context |
| RājNigh, 13, 52.2 |
| kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Context |
| RājNigh, 13, 131.2 |
| vraṇadoṣakaphāsraghnī netraroganikṛntanī // | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RājNigh, 13, 210.1 |
| candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / | Context |
| RCūM, 11, 64.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context |
| RCūM, 11, 65.2 |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Context |
| RCūM, 12, 36.1 |
| viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam / | Context |
| RPSudh, 7, 43.1 |
| nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / | Context |
| RRS, 3, 103.2 |
| śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context |
| RRS, 3, 104.2 |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Context |
| RRS, 4, 26.2 |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context |
| RRS, 4, 41.1 |
| viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam / | Context |