| BhPr, 1, 8, 47.2 |
| chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati // | Context |
| BhPr, 1, 8, 138.1 |
| kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / | Context |
| BhPr, 1, 8, 143.4 |
| rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ // | Context |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context |
| KaiNigh, 2, 145.2 |
| pramehanāśakṛcchardirogaghno rājavartakaḥ // | Context |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Context |
| RājNigh, 13, 63.2 |
| cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // | Context |
| RCint, 8, 245.2 |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Context |
| RCūM, 11, 65.2 |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Context |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context |
| RRS, 3, 104.2 |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Context |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context |
| ŚdhSaṃh, 2, 12, 80.1 |
| plīhodare vātarakte chardyāṃ caiva gudāṅkure / | Context |
| ŚdhSaṃh, 2, 12, 82.1 |
| madhunā lehayecchardihikkākopopaśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Context |