| RArṇ, 1, 24.1 |
| madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ / | Context |
| RArṇ, 1, 26.1 |
| gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm / | Context |
| RArṇ, 1, 29.1 |
| madyamāṃsaratāprajñā mohitāḥ śivamāyayā / | Context |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Context |
| RArṇ, 6, 53.2 |
| pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane // | Context |
| RArṇ, 7, 48.1 |
| gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / | Context |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Context |
| RArṇ, 8, 34.1 |
| latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Context |
| RCint, 8, 24.1 |
| śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni / | Context |
| RCint, 8, 84.2 |
| pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā // | Context |
| RCint, 8, 90.1 |
| ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam / | Context |
| RCint, 8, 178.2 |
| ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ // | Context |
| RCint, 8, 179.1 |
| uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi / | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCint, 8, 213.2 |
| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // | Context |
| RCint, 8, 246.2 |
| balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ // | Context |
| RCūM, 11, 97.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Context |
| RCūM, 12, 30.2 |
| sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca // | Context |
| RCūM, 9, 20.1 |
| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Context |
| RMañj, 6, 16.2 |
| pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // | Context |
| RMañj, 6, 23.1 |
| chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / | Context |
| RMañj, 6, 202.1 |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Context |
| RPSudh, 2, 32.1 |
| viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context |
| RPSudh, 6, 71.2 |
| māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // | Context |
| RRÅ, R.kh., 5, 44.1 |
| kṛṣṇakarkaṭamāṃsena veṣṭayed bahiḥ / | Context |
| RRÅ, V.kh., 13, 89.1 |
| viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / | Context |
| RRÅ, V.kh., 17, 11.1 |
| dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam / | Context |
| RRÅ, V.kh., 2, 33.2 |
| gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet // | Context |
| RRÅ, V.kh., 20, 132.2 |
| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Context |
| RRÅ, V.kh., 20, 134.2 |
| rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam // | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRS, 11, 127.2 |
| ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale / | Context |
| RRS, 3, 136.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Context |
| RRS, 4, 36.2 |
| sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet // | Context |
| RRS, 4, 63.2 |
| māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā // | Context |
| ŚdhSaṃh, 2, 12, 67.1 |
| prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam / | Context |
| ŚdhSaṃh, 2, 12, 134.2 |
| yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ // | Context |
| ŚdhSaṃh, 2, 12, 153.1 |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Context |