| RAdhy, 1, 179.2 |
| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Context |
| RAdhy, 1, 281.2 |
| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Context |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Context |
| RCint, 8, 139.2 |
| tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya // | Context |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RRÅ, V.kh., 19, 29.2 |
| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Context |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Context |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Context |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RRS, 9, 35.2 |
| cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ / | Context |