| RArṇ, 10, 45.2 | 
	| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Context | 
	| RArṇ, 13, 9.2 | 
	| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // | Context | 
	| RArṇ, 13, 19.1 | 
	| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Context | 
	| RArṇ, 4, 2.3 | 
	| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Context | 
	| RArṇ, 4, 37.2 | 
	| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Context | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Context | 
	| RArṇ, 7, 28.0 | 
	| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Context | 
	| RArṇ, 7, 29.2 | 
	| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Context | 
	| RājNigh, 13, 141.1 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Context | 
	| RājNigh, 13, 177.1 | 
	| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context | 
	| RājNigh, 13, 202.2 | 
	| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Context | 
	| RCint, 3, 5.2 | 
	| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Context | 
	| RCint, 4, 45.1 | 
	| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Context | 
	| RCūM, 10, 142.1 | 
	| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Context | 
	| RCūM, 14, 102.1 | 
	| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Context | 
	| RCūM, 14, 203.2 | 
	| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context | 
	| RCūM, 3, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context | 
	| RMañj, 2, 24.1 | 
	| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context | 
	| RMañj, 3, 64.1 | 
	| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Context | 
	| RPSudh, 4, 59.1 | 
	| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Context | 
	| RPSudh, 5, 81.1 | 
	| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Context | 
	| RPSudh, 6, 9.1 | 
	| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Context | 
	| RRÅ, R.kh., 4, 32.2 | 
	| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Context | 
	| RRÅ, V.kh., 16, 3.1 | 
	| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Context | 
	| RRÅ, V.kh., 18, 112.1 | 
	| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Context | 
	| RRÅ, V.kh., 18, 128.1 | 
	| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Context | 
	| RRÅ, V.kh., 18, 182.1 | 
	| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context | 
	| RRÅ, V.kh., 3, 18.4 | 
	| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Context | 
	| RRÅ, V.kh., 4, 54.1 | 
	| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Context | 
	| RRÅ, V.kh., 4, 55.1 | 
	| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Context | 
	| RRÅ, V.kh., 6, 17.2 | 
	| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Context | 
	| RRS, 3, 145.1 | 
	| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Context | 
	| RRS, 5, 110.2 | 
	| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Context | 
	| RRS, 5, 218.1 | 
	| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context | 
	| RRS, 7, 3.2 | 
	| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context |