| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| KaiNigh, 2, 111.2 |
| aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // | Context |
| MPālNigh, 4, 6.1 |
| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Context |
| MPālNigh, 4, 32.2 |
| aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // | Context |
| RArṇ, 4, 28.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RājNigh, 13, 82.1 |
| āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / | Context |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Context |
| RCūM, 11, 78.1 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Context |
| RCūM, 11, 90.1 |
| kampillaścāparo gaurīpāṣāṇo navasārakaḥ / | Context |
| RCūM, 11, 107.1 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RCūM, 14, 58.2 |
| sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Context |
| RCūM, 5, 61.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |
| RCūM, 9, 14.2 |
| viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Context |
| RHT, 16, 17.2 |
| aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Context |
| RKDh, 1, 1, 77.3 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Context |
| RPSudh, 2, 12.1 |
| athāparaḥ prakāro hi bandhanasyāpi pārade / | Context |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Context |
| RPSudh, 4, 84.1 |
| athāparaḥ prakāro hi vakṣyate cādhunā mayā / | Context |
| RPSudh, 4, 99.1 |
| athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Context |
| RPSudh, 6, 54.2 |
| ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // | Context |
| RPSudh, 6, 56.1 |
| vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Context |
| RPSudh, 6, 77.1 |
| daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Context |
| RRÅ, V.kh., 8, 50.1 |
| ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Context |
| RRÅ, V.kh., 9, 121.1 |
| athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Context |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Context |
| RRS, 11, 63.1 |
| taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / | Context |
| RRS, 11, 79.1 |
| vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Context |
| RRS, 3, 52.0 |
| kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Context |
| RRS, 3, 147.0 |
| hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Context |
| RRS, 5, 114.4 |
| sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Context |
| RRS, 9, 31.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RRS, 9, 63.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |
| RRS, 9, 69.2 |
| tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Context |
| ŚdhSaṃh, 2, 12, 193.1 |
| aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Context |