| BhPr, 1, 8, 168.2 | 
	|   pravālayuktānyetāni mahāratnāni vai nava // | Context | 
	| BhPr, 1, 8, 185.0 | 
	|   puṃsi klībe pravālaḥ syātpumāneva tu vidrumaḥ // | Context | 
	| KaiNigh, 2, 140.1 | 
	|   pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam / | Context | 
	| MPālNigh, 4, 49.1 | 
	|   pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Context | 
	| MPālNigh, 4, 59.1 | 
	|   pravālamuktimāṇikyasūryaśītakaropalāḥ / | Context | 
	| RArṇ, 12, 67.2 | 
	|   pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Context | 
	| RArṇ, 15, 202.2 | 
	|   rājāvartaṃ pravālaṃ ca kaṅkuṣṭhaṃ tutthakaṃ tathā // | Context | 
	| RājNigh, 13, 158.1 | 
	|   pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / | Context | 
	| RājNigh, 13, 159.1 | 
	|   pravālo madhuro'mlaśca kaphapittādidoṣanut / | Context | 
	| RājNigh, 13, 160.2 | 
	|   samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // | Context | 
	| RājNigh, 13, 161.2 | 
	|   rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Context | 
	| RājNigh, 13, 162.1 | 
	|   bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context | 
	| RājNigh, 13, 195.1 | 
	|   māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / | Context | 
	| RājNigh, 13, 198.2 | 
	|   vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // | Context | 
	| RājNigh, 13, 199.1 | 
	|   gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / | Context | 
	| RCint, 7, 66.2 | 
	|   maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Context | 
	| RCint, 7, 73.1 | 
	|   mauktikāni pravālāni tathā ratnānyaśeṣataḥ / | Context | 
	| RCūM, 11, 108.1 | 
	|   śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ / | Context | 
	| RCūM, 12, 2.1 | 
	|   grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context | 
	| RCūM, 12, 11.2 | 
	|   snigdham avraṇakaṃ sthūlaṃ pravālaṃ saptadhā matam // | Context | 
	| RCūM, 12, 12.2 | 
	|   nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā // | Context | 
	| RHT, 18, 13.2 | 
	|   pravālakaṃkuṣṭhaṭaṅkaṇagairikaprativāpitaṃ sitaṃ kanakam // | Context | 
	| RHT, 18, 41.2 | 
	|   rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Context | 
	| RHT, 18, 64.2 | 
	|   kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile // | Context | 
	| RPSudh, 6, 78.1 | 
	|   pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Context | 
	| RPSudh, 7, 12.1 | 
	|   rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / | Context | 
	| RRÅ, R.kh., 7, 31.1 | 
	|   pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context | 
	| RRÅ, V.kh., 10, 55.2 | 
	|   rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā // | Context | 
	| RRÅ, V.kh., 19, 37.2 | 
	|   jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 19, 40.2 | 
	|   pravālā nalikāgarbhe jāyante padmarāgavat // | Context | 
	| RRÅ, V.kh., 4, 156.1 | 
	|   śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ / | Context | 
	| RRÅ, V.kh., 5, 21.1 | 
	|   rājāvartaṃ pravālaṃ ca kāṅkṣīgairikaṭaṅkaṇam / | Context | 
	| RRÅ, V.kh., 5, 23.1 | 
	|   gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam / | Context | 
	| RRS, 3, 149.0 | 
	|   śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ // | Context | 
	| RRS, 4, 7.1 | 
	|   grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context | 
	| RRS, 4, 18.2 | 
	|   snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham // | Context | 
	| RRS, 4, 19.2 | 
	|   nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā // | Context | 
	| ŚdhSaṃh, 2, 11, 89.1 | 
	|   maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Context | 
	| ŚdhSaṃh, 2, 11, 90.2 | 
	|   mauktikāni pravālāni tathā ratnānyaśeṣataḥ // | Context | 
	| ŚdhSaṃh, 2, 11, 91.2 | 
	|   uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Context | 
	| ŚdhSaṃh, 2, 12, 144.2 | 
	|   pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context | 
	| ŚdhSaṃh, 2, 12, 268.2 | 
	|   pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Context |