| BhPr, 1, 8, 132.2 |
| naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā // | Context |
| KaiNigh, 2, 44.1 |
| kucailā kunaṭī golā nepālā kavarī kalā / | Context |
| MPālNigh, 4, 25.1 |
| manaḥśilā śilā golā naipālī kunaṭī kulā / | Context |
| RArṇ, 12, 119.3 |
| rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam / | Context |
| RArṇ, 12, 120.2 |
| kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet // | Context |
| RArṇ, 12, 228.2 |
| kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Context |
| RArṇ, 12, 230.1 |
| gandhamākṣīkadaradaṃ kunaṭyā rasasaṃyutam / | Context |
| RArṇ, 12, 306.1 |
| kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca / | Context |
| RArṇ, 15, 60.2 |
| pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam // | Context |
| RArṇ, 15, 112.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Context |
| RArṇ, 15, 115.2 |
| paladvayaṃ kunaṭyāśca sarvamekatra mardayet / | Context |
| RArṇ, 17, 38.1 |
| kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Context |
| RArṇ, 17, 52.1 |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Context |
| RArṇ, 7, 87.1 |
| taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam / | Context |
| RArṇ, 8, 43.2 |
| kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ // | Context |
| RājNigh, 13, 48.1 |
| manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / | Context |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Context |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Context |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Context |
| RCint, 8, 58.1 |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Context |
| RCint, 8, 62.2 |
| kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca // | Context |
| RCūM, 11, 1.1 |
| gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ / | Context |
| RHT, 11, 6.2 |
| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Context |
| RHT, 17, 4.1 |
| kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Context |
| RHT, 17, 5.1 |
| ṭaṅkaṇakunaṭīrāmaṭhabhūmilatāsaṃyutaṃ mahārudhiram / | Context |
| RPSudh, 6, 1.1 |
| tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / | Context |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Context |
| RRÅ, R.kh., 8, 90.1 |
| kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet / | Context |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 72.1 |
| pāradaṃ gaṃdhakaṃ tālaṃ māhiṣī kunaṭī samam / | Context |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Context |
| RRS, 3, 164.1 |
| rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam / | Context |