| RAdhy, 1, 292.2 | 
	| tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam // | Context | 
	| RAdhy, 1, 371.2 | 
	| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Context | 
	| RArṇ, 6, 15.2 | 
	| godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā // | Context | 
	| RArṇ, 6, 58.2 | 
	| maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet / | Context | 
	| RArṇ, 7, 87.2 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet / | Context | 
	| RCint, 8, 264.1 | 
	| tena tailena taccūrṇaṃ piṇḍīkāryaṃ vimardanāt / | Context | 
	| RCūM, 14, 228.1 | 
	| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Context | 
	| RHT, 10, 7.2 | 
	| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Context | 
	| RHT, 10, 14.2 | 
	| chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau // | Context | 
	| RHT, 10, 16.2 | 
	| godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ // | Context | 
	| RHT, 5, 54.2 | 
	| athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī // | Context | 
	| RRÅ, R.kh., 3, 22.1 | 
	| goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet / | Context | 
	| RRÅ, R.kh., 4, 33.1 | 
	| yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet / | Context | 
	| RRÅ, V.kh., 13, 78.1 | 
	| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Context | 
	| RRS, 3, 165.1 | 
	| saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet / | Context | 
	| RRS, 5, 236.2 | 
	| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Context |