| BhPr, 1, 8, 101.2 |
| kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ // | Context |
| BhPr, 1, 8, 153.0 |
| saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje // | Context |
| BhPr, 1, 8, 154.2 |
| sphaṭikāyā guṇāḥ sarve saurāṣṭryā api kīrtitāḥ // | Context |
| KaiNigh, 2, 78.2 |
| surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam // | Context |
| KaiNigh, 2, 79.2 |
| saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati // | Context |
| RAdhy, 1, 114.1 |
| triphalā citramūlaṃ ca saurāṣṭrī navasādaram / | Context |
| RArṇ, 17, 113.1 |
| madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ / | Context |
| RArṇ, 6, 97.1 |
| kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite / | Context |
| RArṇ, 7, 56.1 |
| gandhakastālakaḥ śilā saurāṣṭrī khagagairikam / | Context |
| RArṇ, 7, 79.0 |
| sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā // | Context |
| RArṇ, 7, 80.1 |
| gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ / | Context |
| RArṇ, 9, 13.2 |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // | Context |
| RājNigh, 13, 62.1 |
| tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / | Context |
| RCint, 3, 71.2 |
| tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // | Context |
| RPSudh, 1, 32.1 |
| puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / | Context |
| RPSudh, 6, 66.2 |
| saurāṣṭrīsatvavat sattvametasyāpi samāharet // | Context |
| RRÅ, V.kh., 10, 46.1 |
| saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ / | Context |
| RRÅ, V.kh., 10, 74.2 |
| tadā kāsīsaṃ saurāṣṭrī kṣāratrayaṃ kaṭutrayam // | Context |
| RRÅ, V.kh., 12, 6.1 |
| kāsīsaṃ caiva saurāṣṭrī sajjīkṣāreṇa modakam / | Context |
| RRÅ, V.kh., 13, 72.1 |
| sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām / | Context |
| RRÅ, V.kh., 19, 77.1 |
| saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam / | Context |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context |
| RRS, 3, 69.1 |
| gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ / | Context |