| KaiNigh, 2, 140.2 |
| sūryakānto vahnimaṇir arkāhvo dahanopalaḥ // | Context |
| MPālNigh, 4, 52.0 |
| sūryakāntaḥ sūryamaṇiḥ sūryākṣo dahanopalaḥ // | Context |
| RājNigh, 13, 203.1 |
| atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ / | Context |
| RājNigh, 13, 204.1 |
| sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / | Context |
| RājNigh, 13, 205.2 |
| yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Context |
| RRÅ, V.kh., 19, 18.1 |
| sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam / | Context |
| RRÅ, V.kh., 19, 18.2 |
| tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Context |
| RRÅ, V.kh., 19, 19.2 |
| taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ // | Context |
| RRÅ, V.kh., 19, 20.1 |
| sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Context |
| RRS, 4, 2.0 |
| vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ // | Context |