| BhPr, 1, 8, 166.1 |
| ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca / | Context |
| BhPr, 1, 8, 168.1 |
| puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā / | Context |
| BhPr, 1, 8, 181.0 |
| puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ // | Context |
| BhPr, 1, 8, 187.3 |
| devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Context |
| RArṇ, 11, 136.2 |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Context |
| RArṇ, 8, 13.1 |
| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / | Context |
| RājNigh, 13, 168.1 |
| pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca / | Context |
| RājNigh, 13, 168.2 |
| pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // | Context |
| RājNigh, 13, 169.1 |
| puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Context |
| RājNigh, 13, 170.2 |
| yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Context |
| RājNigh, 13, 171.2 |
| vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Context |
| RājNigh, 13, 172.2 |
| tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // | Context |
| RājNigh, 13, 195.2 |
| devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // | Context |
| RājNigh, 13, 198.2 |
| vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // | Context |
| RCint, 7, 68.1 |
| puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RCūM, 12, 18.2 |
| kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // | Context |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context |
| RCūM, 12, 55.1 |
| puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RMañj, 3, 99.1 |
| puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / | Context |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Context |
| RPSudh, 7, 17.2 |
| taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // | Context |
| RPSudh, 7, 18.2 |
| doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Context |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Context |
| RRÅ, V.kh., 18, 174.2 |
| bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet // | Context |
| RRÅ, V.kh., 19, 14.3 |
| bhavanti puṣparāgāste yathā khanyutthitāni ca // | Context |
| RRS, 4, 4.1 |
| puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam / | Context |
| RRS, 4, 5.2 |
| puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ // | Context |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RRS, 4, 25.2 |
| kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet // | Context |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context |
| RRS, 4, 61.1 |
| puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ / | Context |