| BhPr, 1, 8, 168.1 | 
	| puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā / | Context | 
	| BhPr, 1, 8, 182.0 | 
	| nīlaṃ tathendranīlaṃ ca gomedaḥ pītaratnakam // | Context | 
	| BhPr, 1, 8, 187.3 | 
	| devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Context | 
	| MPālNigh, 4, 59.2 | 
	| gomedavajravaiḍūryanīlagārutmatādayaḥ // | Context | 
	| RArṇ, 16, 16.2 | 
	| etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam // | Context | 
	| RCint, 7, 68.2 | 
	| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca // | Context | 
	| RCūM, 12, 1.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context | 
	| RCūM, 12, 2.2 | 
	| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context | 
	| RCūM, 12, 45.2 | 
	| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Context | 
	| RCūM, 12, 47.2 | 
	| viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // | Context | 
	| RCūM, 12, 55.2 | 
	| taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca / | Context | 
	| RMañj, 3, 99.2 | 
	| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // | Context | 
	| RPSudh, 7, 1.2 | 
	| vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // | Context | 
	| RPSudh, 7, 41.3 | 
	| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context | 
	| RPSudh, 7, 42.2 | 
	| nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // | Context | 
	| RPSudh, 7, 44.2 | 
	| durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // | Context | 
	| RPSudh, 7, 56.1 | 
	| nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / | Context | 
	| RRÅ, V.kh., 18, 170.2 | 
	| indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet // | Context | 
	| RRÅ, V.kh., 18, 172.1 | 
	| drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt / | Context | 
	| RRÅ, V.kh., 18, 172.3 | 
	| ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā // | Context | 
	| RRÅ, V.kh., 19, 16.3 | 
	| nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ // | Context | 
	| RRS, 4, 4.2 | 
	| vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ / | Context | 
	| RRS, 4, 6.1 | 
	| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context | 
	| RRS, 4, 7.2 | 
	| nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai // | Context | 
	| RRS, 4, 49.1 | 
	| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Context | 
	| RRS, 4, 49.2 | 
	| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Context | 
	| RRS, 4, 50.2 | 
	| mṛdu madhye lasajjyotiḥ saptadhā nīlamuttamam // | Context | 
	| RRS, 4, 52.2 | 
	| viṣamajvaradurnāmapāpaghnaṃ nīlamīritam // | Context | 
	| RRS, 4, 61.2 | 
	| taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca / | Context |