| BhPr, 1, 8, 167.0 |
| muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam // | Context |
| BhPr, 1, 8, 184.1 |
| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Context |
| BhPr, 1, 8, 187.2 |
| māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam / | Context |
| KaiNigh, 2, 142.1 |
| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Context |
| MPālNigh, 4, 50.1 |
| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Context |
| RArṇ, 11, 132.2 |
| muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake // | Context |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Context |
| RArṇ, 6, 122.1 |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Context |
| RArṇ, 8, 10.2 |
| gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ // | Context |
| RājNigh, 13, 152.1 |
| muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / | Context |
| RCint, 4, 41.1 |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Context |
| RCūM, 12, 1.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RCūM, 12, 2.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RRÅ, V.kh., 19, 19.1 |
| sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ / | Context |
| RRÅ, V.kh., 19, 22.3 |
| tenaiva kṣālite muktāphalaṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 19, 28.2 |
| bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai // | Context |
| RRS, 4, 6.1 |
| māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam / | Context |
| RRS, 4, 7.1 |
| grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram / | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |