| BhPr, 2, 3, 249.3 | 
	|   dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Context | 
	| KaiNigh, 2, 144.2 | 
	|   maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Context | 
	| MPālNigh, 4, 60.2 | 
	|   māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Context | 
	| RājNigh, 13, 11.2 | 
	|   prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt // | Context | 
	| RājNigh, 13, 148.2 | 
	|   iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // | Context | 
	| RājNigh, 13, 169.2 | 
	|   āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Context | 
	| RājNigh, 13, 183.2 | 
	|   viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Context | 
	| RCūM, 12, 3.1 | 
	|   rase rasāyane dāne dhāraṇe ca devatārcane / | Context | 
	| RCūM, 12, 68.2 | 
	|   rase rasāyane dāne dhāraṇe cānyathānyathā // | Context | 
	| RCūM, 14, 6.2 | 
	|   dhāraṇādeva tat kuryāccharīram ajarāmaram // | Context | 
	| RMañj, 3, 102.2 | 
	|   cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // | Context | 
	| RPSudh, 7, 2.2 | 
	|   dāne rasāyane caiva dhāraṇe devatārcane // | Context | 
	| RPSudh, 7, 12.2 | 
	|   doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Context | 
	| RPSudh, 7, 14.2 | 
	|   ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Context | 
	| RRS, 4, 8.1 | 
	|   rase rasāyane dāne dhāraṇe devatārcane / | Context | 
	| RRS, 5, 7.2 | 
	|   dhāraṇādeva tatkuryāccharīramajarāmaram // | Context |