| RCint, 2, 17.0 |
| prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa // | Context |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 3, 21.2 |
| yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Context |
| RCint, 3, 25.1 |
| naṣṭapiṣṭaṃ rasaṃ jñātvā lepayedūrdhvabhāṇḍake / | Context |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Context |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
| RHT, 2, 11.1 |
| tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ / | Context |
| RRÅ, R.kh., 4, 3.1 |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / | Context |
| RRÅ, R.kh., 4, 3.2 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Context |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 6, 26.2 |
| ūrdhvapātraṃ nirūpyātha secayedamlakena tat // | Context |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Context |
| RRS, 11, 37.1 |
| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Context |
| RRS, 11, 39.2 |
| naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane / | Context |
| RSK, 1, 22.2 |
| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Context |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Context |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Context |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Context |