| RAdhy, 1, 69.2 |
| vyāpako jāyate svacchaḥ pātitotthāpito rasaḥ // | Context |
| RArṇ, 11, 201.1 |
| nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat / | Context |
| RArṇ, 7, 131.2 |
| tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat // | Context |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Context |
| RājNigh, 13, 165.1 |
| svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / | Context |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Context |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Context |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Context |
| RājNigh, 13, 210.2 |
| śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // | Context |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Context |
| RCūM, 12, 17.1 |
| puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RCūM, 12, 45.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Context |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RCūM, 12, 48.2 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Context |
| RMañj, 3, 52.2 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Context |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Context |
| RPSudh, 7, 17.1 |
| svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / | Context |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Context |
| RPSudh, 7, 45.2 |
| susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // | Context |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Context |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Context |
| RRÅ, V.kh., 6, 18.2 |
| tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān // | Context |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Context |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Context |
| RRS, 4, 24.1 |
| puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu / | Context |
| RRS, 4, 50.1 |
| ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham / | Context |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RRS, 4, 54.1 |
| susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru / | Context |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Context |