| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Context |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Context |
| ÅK, 1, 26, 114.2 |
| ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Context |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Context |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Context |
| BhPr, 2, 3, 132.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Context |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Context |
| BhPr, 2, 3, 175.2 |
| tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam // | Context |
| BhPr, 2, 3, 180.1 |
| kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet / | Context |
| BhPr, 2, 3, 194.1 |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Context |
| RAdhy, 1, 51.2 |
| nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam // | Context |
| RAdhy, 1, 62.1 |
| stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet / | Context |
| RAdhy, 1, 66.1 |
| tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ / | Context |
| RAdhy, 1, 72.1 |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Context |
| RAdhy, 1, 83.2 |
| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Context |
| RAdhy, 1, 107.2 |
| nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet // | Context |
| RAdhy, 1, 117.2 |
| palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham // | Context |
| RAdhy, 1, 140.1 |
| khalvamadhye tataḥ kṣiptvā mardayet prativāsaram / | Context |
| RAdhy, 1, 146.1 |
| lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet / | Context |
| RAdhy, 1, 151.1 |
| lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / | Context |
| RAdhy, 1, 157.2 |
| kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam // | Context |
| RAdhy, 1, 167.2 |
| kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam // | Context |
| RAdhy, 1, 178.1 |
| tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet / | Context |
| RAdhy, 1, 197.2 |
| kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam // | Context |
| RAdhy, 1, 200.2 |
| tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ // | Context |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Context |
| RAdhy, 1, 215.2 |
| khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // | Context |
| RAdhy, 1, 221.1 |
| śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā / | Context |
| RAdhy, 1, 227.1 |
| liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet / | Context |
| RAdhy, 1, 245.2 |
| ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // | Context |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Context |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Context |
| RAdhy, 1, 274.1 |
| śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā / | Context |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Context |
| RAdhy, 1, 316.2 |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Context |
| RAdhy, 1, 321.1 |
| sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam / | Context |
| RAdhy, 1, 321.2 |
| dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham // | Context |
| RAdhy, 1, 323.2 |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // | Context |
| RAdhy, 1, 325.2 |
| kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet // | Context |
| RAdhy, 1, 326.1 |
| saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet / | Context |
| RAdhy, 1, 330.2 |
| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Context |
| RAdhy, 1, 331.1 |
| taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā / | Context |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RAdhy, 1, 338.1 |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / | Context |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Context |
| RAdhy, 1, 345.2 |
| liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā // | Context |
| RAdhy, 1, 354.1 |
| kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ / | Context |
| RAdhy, 1, 355.2 |
| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Context |
| RAdhy, 1, 358.2 |
| saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RAdhy, 1, 368.2 |
| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Context |
| RAdhy, 1, 375.2 |
| yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ // | Context |
| RAdhy, 1, 384.2 |
| kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ // | Context |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Context |
| RAdhy, 1, 390.1 |
| kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam / | Context |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Context |
| RAdhy, 1, 396.1 |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam / | Context |
| RAdhy, 1, 399.1 |
| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Context |
| RAdhy, 1, 405.1 |
| kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / | Context |
| RAdhy, 1, 405.1 |
| kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / | Context |
| RAdhy, 1, 422.2 |
| ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam // | Context |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Context |
| RAdhy, 1, 430.2 |
| jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa // | Context |
| RAdhy, 1, 442.2 |
| gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam // | Context |
| RAdhy, 1, 446.2 |
| kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam // | Context |
| RAdhy, 1, 447.1 |
| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / | Context |
| RAdhy, 1, 448.1 |
| naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam / | Context |
| RAdhy, 1, 451.2 |
| kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ // | Context |
| RAdhy, 1, 472.1 |
| naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā / | Context |
| RArṇ, 12, 145.3 |
| tasya tailaṃ samādāya kumbhe tāmramaye kṣipet // | Context |
| RArṇ, 12, 216.1 |
| āptvā pālāśapattreṇa kaṭukālābuke kṣipet / | Context |
| RArṇ, 15, 63.1 |
| sutapte lohapātre ca kṣipecca palapūrṇakam / | Context |
| RArṇ, 15, 167.1 |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / | Context |
| RArṇ, 15, 203.2 |
| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Context |
| RArṇ, 17, 2.3 |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Context |
| RArṇ, 6, 118.2 |
| kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca // | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 3, 72.2 |
| eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ // | Context |
| RCint, 3, 83.1 |
| ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Context |
| RCint, 5, 4.2 |
| tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ // | Context |
| RCint, 5, 21.2 |
| stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ / | Context |
| RCint, 6, 65.1 |
| madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet / | Context |
| RCint, 7, 21.2 |
| tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // | Context |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RCūM, 11, 36.2 |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // | Context |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Context |
| RCūM, 14, 218.2 |
| śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake // | Context |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Context |
| RCūM, 16, 20.1 |
| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Context |
| RCūM, 16, 24.1 |
| vastre caturguṇe kṣiptvā gāḍhaniṣpīḍanādrasaḥ / | Context |
| RCūM, 5, 20.1 |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Context |
| RCūM, 5, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Context |
| RCūM, 5, 31.2 |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Context |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Context |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Context |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 64.2 |
| tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // | Context |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Context |
| RCūM, 5, 74.1 |
| saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ / | Context |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RHT, 16, 12.2 |
| pradrāvya tulyakanakaṃ kṣipte'smin milati rasarājaḥ // | Context |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Context |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Context |
| RHT, 5, 39.2 |
| kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ // | Context |
| RKDh, 1, 1, 21.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Context |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 178.1 |
| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Context |
| RMañj, 1, 27.1 |
| suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / | Context |
| RMañj, 1, 30.1 |
| ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Context |
| RMañj, 2, 4.1 |
| rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / | Context |
| RMañj, 3, 8.1 |
| sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Context |
| RMañj, 3, 72.2 |
| śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // | Context |
| RMañj, 6, 29.2 |
| bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // | Context |
| RMañj, 6, 149.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context |
| RMañj, 6, 244.1 |
| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Context |
| RMañj, 6, 257.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Context |
| RMañj, 6, 275.1 |
| vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / | Context |
| RPSudh, 1, 33.1 |
| kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / | Context |
| RPSudh, 1, 56.2 |
| tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Context |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Context |
| RPSudh, 1, 156.2 |
| tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // | Context |
| RPSudh, 4, 68.1 |
| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Context |
| RPSudh, 4, 81.1 |
| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Context |
| RPSudh, 6, 5.2 |
| khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // | Context |
| RPSudh, 6, 35.1 |
| ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / | Context |
| RRÅ, R.kh., 2, 8.1 |
| suvastragālitaṃ sūtaṃ khalve kṣiptvā yathākramam / | Context |
| RRÅ, R.kh., 2, 23.2 |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Context |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Context |
| RRÅ, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Context |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Context |
| RRÅ, R.kh., 4, 23.1 |
| tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ / | Context |
| RRÅ, R.kh., 4, 25.2 |
| stokastokaṃ kṣipet khalve triyāmaṃ caiva mūrchayet // | Context |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Context |
| RRÅ, R.kh., 4, 41.1 |
| śuddhasūtaṃ samaṃ paścāt kṣipedgandhapalaṃ tataḥ / | Context |
| RRÅ, R.kh., 5, 5.1 |
| sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / | Context |
| RRÅ, R.kh., 5, 5.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Context |
| RRÅ, R.kh., 5, 43.1 |
| vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ / | Context |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Context |
| RRÅ, R.kh., 8, 78.2 |
| kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake // | Context |
| RRÅ, R.kh., 9, 21.1 |
| mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet / | Context |
| RRÅ, R.kh., 9, 43.1 |
| madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet / | Context |
| RRÅ, V.kh., 10, 15.2 |
| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Context |
| RRÅ, V.kh., 10, 76.1 |
| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Context |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Context |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Context |
| RRÅ, V.kh., 12, 7.2 |
| iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet // | Context |
| RRÅ, V.kh., 12, 10.1 |
| taṃ rasaṃ taptakhalve tu kṣipedvastreṇa gālitam / | Context |
| RRÅ, V.kh., 12, 11.1 |
| taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam / | Context |
| RRÅ, V.kh., 12, 13.1 |
| jāritaṃ sāraṇāyantre kṣipettailaṃ vasānvitam / | Context |
| RRÅ, V.kh., 12, 29.1 |
| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Context |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Context |
| RRÅ, V.kh., 12, 48.2 |
| dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet // | Context |
| RRÅ, V.kh., 13, 90.2 |
| tena praliptāyāṃ dvaṃdvaṃ kṣiptvā dhameddhaṭhāt / | Context |
| RRÅ, V.kh., 14, 4.2 |
| dattvā mardyaṃ dinaikaṃ tu cāraṇāyaṃtrake kṣipet // | Context |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Context |
| RRÅ, V.kh., 15, 29.1 |
| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / | Context |
| RRÅ, V.kh., 15, 29.1 |
| mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ / | Context |
| RRÅ, V.kh., 15, 46.1 |
| gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet / | Context |
| RRÅ, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Context |
| RRÅ, V.kh., 16, 17.1 |
| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Context |
| RRÅ, V.kh., 16, 110.2 |
| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Context |
| RRÅ, V.kh., 16, 115.2 |
| gaurīyantre tu tatsūtaṃ kṣiptvā deyaṃ tu gaṃdhakam // | Context |
| RRÅ, V.kh., 17, 7.1 |
| amlavargeṇa patrāṇi kṣiped gharme dinatrayam / | Context |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Context |
| RRÅ, V.kh., 17, 58.1 |
| pītamaṇḍūkagarbhe tu cūrṇitaṃ ṭaṃkaṇaṃ kṣipet / | Context |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Context |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Context |
| RRÅ, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Context |
| RRÅ, V.kh., 18, 105.2 |
| mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam // | Context |
| RRÅ, V.kh., 18, 165.2 |
| punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam / | Context |
| RRÅ, V.kh., 19, 39.2 |
| supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Context |
| RRÅ, V.kh., 19, 41.2 |
| ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Context |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 19, 52.2 |
| chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet // | Context |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Context |
| RRÅ, V.kh., 19, 55.1 |
| navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet / | Context |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Context |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Context |
| RRÅ, V.kh., 19, 69.1 |
| alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet / | Context |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Context |
| RRÅ, V.kh., 19, 99.2 |
| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Context |
| RRÅ, V.kh., 19, 117.2 |
| viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam // | Context |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Context |
| RRÅ, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 12.2 |
| jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat // | Context |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 20, 53.2 |
| kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet // | Context |
| RRÅ, V.kh., 20, 54.2 |
| kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 20, 56.2 |
| rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet // | Context |
| RRÅ, V.kh., 20, 113.2 |
| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Context |
| RRÅ, V.kh., 20, 123.1 |
| stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman / | Context |
| RRÅ, V.kh., 20, 125.1 |
| kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Context |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Context |
| RRÅ, V.kh., 4, 2.2 |
| stokaṃ stokaṃ kṣipetkhalve mardakena śanaiḥ śanaiḥ // | Context |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Context |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Context |
| RRÅ, V.kh., 6, 29.1 |
| palaṃ śuddharasaṃ tasyāṃ kṣipedgandhaṃ paladvayam / | Context |
| RRÅ, V.kh., 6, 35.1 |
| svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet / | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 7, 17.0 |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Context |
| RRÅ, V.kh., 7, 58.2 |
| bhāgaikaṃ drutasūtasya sāraṇāyantrake kṣipet // | Context |
| RRÅ, V.kh., 7, 73.2 |
| gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Context |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 8, 100.2 |
| cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet // | Context |
| RRÅ, V.kh., 8, 101.2 |
| kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Context |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Context |
| RRÅ, V.kh., 9, 16.2 |
| samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet // | Context |
| RRÅ, V.kh., 9, 51.2 |
| kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet // | Context |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Context |
| RRÅ, V.kh., 9, 122.2 |
| tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan // | Context |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Context |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Context |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Context |
| RRS, 3, 90.1 |
| drāvite triphale tāmre kṣipettālakapoṭalīm / | Context |
| RRS, 5, 167.1 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam / | Context |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Context |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Context |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Context |
| RSK, 1, 22.2 |
| lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Context |
| RSK, 1, 24.1 |
| uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ / | Context |
| RSK, 1, 36.1 |
| uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Context |
| RSK, 1, 42.1 |
| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Context |
| ŚdhSaṃh, 2, 11, 96.1 |
| uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Context |
| ŚdhSaṃh, 2, 12, 4.2 |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Context |
| ŚdhSaṃh, 2, 12, 8.1 |
| tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavam / | Context |
| ŚdhSaṃh, 2, 12, 26.2 |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Context |
| ŚdhSaṃh, 2, 12, 39.2 |
| kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet // | Context |
| ŚdhSaṃh, 2, 12, 61.2 |
| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 87.1 |
| tulyāni tāni sūtena khalve kṣiptvā vimardayet / | Context |
| ŚdhSaṃh, 2, 12, 98.1 |
| kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ / | Context |
| ŚdhSaṃh, 2, 12, 121.2 |
| taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 201.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Context |
| ŚdhSaṃh, 2, 12, 249.1 |
| kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context |
| ŚdhSaṃh, 2, 12, 269.2 |
| kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Context |
| ŚdhSaṃh, 2, 12, 281.1 |
| lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ / | Context |