| ÅK, 2, 1, 7.1 |
| puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ / | Context |
| BhPr, 1, 8, 184.2 |
| śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ / | Context |
| KaiNigh, 2, 136.2 |
| muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ // | Context |
| KaiNigh, 2, 138.1 |
| pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ / | Context |
| MPālNigh, 4, 58.0 |
| muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram // | Context |
| RArṇ, 17, 99.2 |
| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // | Context |
| RArṇ, 17, 113.2 |
| śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate // | Context |
| RArṇ, 5, 40.0 |
| śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ // | Context |
| RArṇ, 6, 94.1 |
| mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam / | Context |
| RājNigh, 13, 126.1 |
| śuktir muktāprasūścaiva mahāśuktiśca śuktikā / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |
| RRÅ, V.kh., 10, 85.0 |
| anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe // | Context |
| RRÅ, V.kh., 19, 29.1 |
| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Context |
| RRÅ, V.kh., 2, 6.2 |
| cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ // | Context |
| RRS, 11, 70.1 |
| śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ / | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |