Ã…K, 1, 26, 205.1 |
prādeśapramitā bhittiruttarāṅgasya cordhvataḥ / | Context |
BhPr, 1, 8, 46.1 |
kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Context |
RAdhy, 1, 264.1 |
pītāṅgādeva dālīṃ ca pañcāṅgāṃ kuru khaṇḍaśaḥ / | Context |
RAdhy, 1, 265.1 |
śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Context |
RājNigh, 13, 171.2 |
vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // | Context |
RājNigh, 13, 175.1 |
bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Context |
RājNigh, 13, 189.1 |
araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Context |
RājNigh, 13, 215.1 |
perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Context |
RCint, 3, 69.1 |
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Context |
RCint, 8, 262.2 |
miśrayitvā palāśasya sarvāṅgarasabhāvitam // | Context |
RCūM, 12, 9.1 |
rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam / | Context |
RCūM, 12, 49.1 |
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
RCūM, 14, 31.2 |
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Context |
RCūM, 14, 43.2 |
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context |
RCūM, 14, 84.2 |
nicitaṃ śyāmalāṅgaṃ ca bhājaraṃ tat prakīrtitam // | Context |
RCūM, 16, 9.2 |
grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Context |
RHT, 12, 1.2 |
yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Context |
RHT, 12, 1.2 |
yāvan nāṅgāṅgatayā na milanti lohāni sarvasattveṣu / | Context |
RHT, 18, 62.2 |
pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam // | Context |
RHT, 4, 26.2 |
kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // | Context |
RHT, 6, 10.2 |
grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
RHT, 7, 3.1 |
sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / | Context |
RPSudh, 7, 9.1 |
rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / | Context |
RRÃ…, V.kh., 2, 3.1 |
aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Context |
RRÃ…, V.kh., 2, 3.1 |
aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet / | Context |
RRS, 4, 16.1 |
rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam / | Context |
RRS, 4, 55.1 |
vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
RRS, 5, 26.2 |
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Context |
RRS, 5, 26.2 |
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Context |
RRS, 5, 45.2 |
rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi // | Context |
RRS, 5, 79.2 |
nicitaṃ śyāmalāṅgaṃ ca vājīraṃ tatprakīrtyate // | Context |
RRS, 9, 41.1 |
vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām / | Context |