| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Context |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Context |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Context |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Context |
| RCint, 6, 61.1 |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 14, 29.1 |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Context |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Context |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Context |
| RHT, 14, 14.1 |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / | Context |
| RKDh, 1, 1, 33.2 |
| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Context |
| RPSudh, 1, 88.2 |
| tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // | Context |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Context |
| RPSudh, 1, 127.1 |
| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Context |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context |
| RPSudh, 2, 67.2 |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Context |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Context |
| RPSudh, 4, 87.2 |
| tasyopari ca patrāṇi samāni parito nyaset // | Context |
| RPSudh, 4, 98.1 |
| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / | Context |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Context |
| RPSudh, 5, 126.2 |
| nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // | Context |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Context |
| RRÅ, V.kh., 1, 54.2 |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Context |
| RRÅ, V.kh., 4, 42.2 |
| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Context |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Context |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Context |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Context |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Context |
| RSK, 1, 23.1 |
| pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset / | Context |
| ŚdhSaṃh, 2, 11, 50.2 |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Context |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Context |
| ŚdhSaṃh, 2, 12, 51.2 |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Context |
| ŚdhSaṃh, 2, 12, 109.2 |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Context |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Context |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Context |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Context |