| BhPr, 1, 8, 8.2 |
| tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Context |
| BhPr, 2, 3, 1.2 |
| tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat // | Context |
| BhPr, 2, 3, 12.2 |
| dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat // | Context |
| RAdhy, 1, 5.1 |
| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Context |
| RAdhy, 1, 107.1 |
| bījapūrasya sadvṛntaṃ protsārya kuru randhrakam / | Context |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Context |
| RArṇ, 12, 367.1 |
| jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī / | Context |
| RājNigh, 13, 170.1 |
| sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / | Context |
| RCint, 8, 123.1 |
| saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ / | Context |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Context |
| RCūM, 12, 26.1 |
| āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam / | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 12, 67.1 |
| ratnānām guṇagrāmaṃ samagraṃ satām / | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 16, 70.1 |
| śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam / | Context |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context |
| RMañj, 1, 4.1 |
| sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / | Context |
| RPSudh, 3, 59.0 |
| mayāpi sadvaidyahitāya nūnaṃ pradarśiteyaṃ khalu roganāśinī // | Context |
| RPSudh, 5, 6.3 |
| tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // | Context |
| RPSudh, 5, 10.2 |
| tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // | Context |
| RPSudh, 5, 103.1 |
| tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / | Context |
| RPSudh, 5, 114.3 |
| ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // | Context |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Context |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Context |
| RRÅ, V.kh., 4, 1.1 |
| samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Context |
| RRS, 4, 33.1 |
| āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |