| ÅK, 1, 25, 87.1 |
| jalasaindhavayuktasya rasasya divasatrayam // | Context |
| ÅK, 1, 26, 59.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 2, 1, 191.1 |
| daradaṃ pātanāyantre pātitaṃ ca jalāśaye / | Context |
| ÅK, 2, 1, 222.1 |
| raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ / | Context |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Context |
| BhPr, 1, 8, 48.2 |
| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Context |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 134.3 |
| prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam // | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 140.1 |
| evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ / | Context |
| BhPr, 2, 3, 142.2 |
| pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Context |
| BhPr, 2, 3, 143.2 |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Context |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Context |
| BhPr, 2, 3, 146.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Context |
| RAdhy, 1, 35.1 |
| parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet / | Context |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Context |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Context |
| RAdhy, 1, 77.2 |
| pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Context |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Context |
| RAdhy, 1, 220.2 |
| cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // | Context |
| RAdhy, 1, 295.2 |
| jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum // | Context |
| RAdhy, 1, 309.1 |
| ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā / | Context |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Context |
| RAdhy, 1, 358.2 |
| saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // | Context |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Context |
| RAdhy, 1, 360.1 |
| nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ / | Context |
| RAdhy, 1, 377.2 |
| svedanasvedanasyānte jalena kṣālayettathā // | Context |
| RAdhy, 1, 405.1 |
| kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam / | Context |
| RAdhy, 1, 406.1 |
| vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam / | Context |
| RAdhy, 1, 407.2 |
| jale dhānyābhrakaṃ tasminnekaviṃśativārakān // | Context |
| RAdhy, 1, 431.2 |
| tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam // | Context |
| RArṇ, 10, 13.1 |
| jalago jalarūpeṇa tvarito haṃsago bhavet / | Context |
| RArṇ, 10, 18.2 |
| jale gatirmalagatiḥ punar haṃsagatistataḥ // | Context |
| RArṇ, 12, 232.0 |
| saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati // | Context |
| RArṇ, 12, 245.2 |
| saptābhimantritaṃ kṛtvā mantreṇānena tajjalam / | Context |
| RArṇ, 12, 269.1 |
| tajjalena niṣiktaṃ ca hema bījārthasaṃyutam / | Context |
| RArṇ, 12, 311.2 |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Context |
| RArṇ, 12, 313.1 |
| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Context |
| RArṇ, 12, 364.1 |
| śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam / | Context |
| RArṇ, 15, 38.7 |
| tāpayet koṣṇatāpena jalena paripūrayet // | Context |
| RArṇ, 6, 23.2 |
| abhrakaṃ vāpitaṃ devi jāyate jalasannibham // | Context |
| RArṇ, 6, 29.2 |
| śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ // | Context |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Context |
| RArṇ, 6, 121.2 |
| vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet // | Context |
| RArṇ, 7, 120.2 |
| āvāpāt kurute devi kanakaṃ jalasaṃnibham // | Context |
| RArṇ, 7, 132.2 |
| kurute prativāpena balavajjalavat sthiram // | Context |
| RCint, 3, 15.1 |
| nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ / | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 3, 25.2 |
| ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam // | Context |
| RCint, 3, 26.2 |
| upariṣṭātpuṭe datte jale patati pāradaḥ // | Context |
| RCint, 3, 27.2 |
| ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / | Context |
| RCint, 3, 28.1 |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Context |
| RCint, 3, 34.3 |
| vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe // | Context |
| RCint, 3, 86.2 |
| pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ // | Context |
| RCint, 3, 208.2 |
| śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet // | Context |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Context |
| RCint, 7, 92.1 |
| muñcati tāmravatsattvaṃ tanmudrājalapānataḥ / | Context |
| RCint, 7, 98.1 |
| naramūtre ca gomūtre jalāmle vā sasaindhave / | Context |
| RCint, 8, 48.3 |
| rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet // | Context |
| RCint, 8, 126.1 |
| cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya / | Context |
| RCint, 8, 185.1 |
| yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam / | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCint, 8, 242.2 |
| karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam // | Context |
| RCūM, 10, 36.1 |
| raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ / | Context |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Context |
| RCūM, 14, 54.2 |
| utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ // | Context |
| RCūM, 14, 93.1 |
| pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Context |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Context |
| RCūM, 14, 103.2 |
| dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu // | Context |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Context |
| RCūM, 3, 6.2 |
| bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ // | Context |
| RCūM, 4, 88.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Context |
| RCūM, 5, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Context |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 56.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Context |
| RHT, 15, 5.2 |
| sudhmātamatra sattvaṃ plavati jalākāramacireṇa // | Context |
| RHT, 15, 10.2 |
| jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu // | Context |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Context |
| RHT, 6, 6.1 |
| itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / | Context |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Context |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Context |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Context |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Context |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Context |
| RKDh, 1, 1, 56.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet // | Context |
| RKDh, 1, 1, 75.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / | Context |
| RKDh, 1, 1, 109.2 |
| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Context |
| RKDh, 1, 1, 110.2 |
| adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet // | Context |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RKDh, 1, 1, 148.7 |
| jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam / | Context |
| RKDh, 1, 1, 169.1 |
| jale ciraṃ śīrṇamṛttikā gāram / | Context |
| RKDh, 1, 2, 23.1 |
| atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ / | Context |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Context |
| RMañj, 3, 61.2 |
| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Context |
| RMañj, 5, 31.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / | Context |
| RMañj, 6, 171.2 |
| pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // | Context |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Context |
| RMañj, 6, 263.1 |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Context |
| RMañj, 6, 267.2 |
| pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // | Context |
| RPSudh, 1, 53.1 |
| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Context |
| RPSudh, 1, 57.2 |
| nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // | Context |
| RPSudh, 1, 62.1 |
| sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā / | Context |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Context |
| RPSudh, 1, 80.2 |
| suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // | Context |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Context |
| RPSudh, 2, 89.2 |
| jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // | Context |
| RPSudh, 3, 4.2 |
| upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ // | Context |
| RPSudh, 3, 7.1 |
| saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / | Context |
| RPSudh, 3, 7.1 |
| saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / | Context |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Context |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Context |
| RPSudh, 5, 25.1 |
| sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / | Context |
| RPSudh, 6, 4.2 |
| kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / | Context |
| RPSudh, 7, 62.2 |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Context |
| RRÅ, R.kh., 3, 30.2 |
| harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām // | Context |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Context |
| RRÅ, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Context |
| RRÅ, R.kh., 8, 42.1 |
| mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ / | Context |
| RRÅ, R.kh., 8, 66.1 |
| jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet / | Context |
| RRÅ, R.kh., 9, 30.2 |
| saptadhā triphalākvāthe jalena kṣālayetpunaḥ // | Context |
| RRÅ, V.kh., 11, 4.1 |
| nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / | Context |
| RRÅ, V.kh., 11, 19.1 |
| jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / | Context |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Context |
| RRÅ, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Context |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Context |
| RRÅ, V.kh., 19, 4.2 |
| sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat // | Context |
| RRÅ, V.kh., 19, 13.1 |
| piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam / | Context |
| RRÅ, V.kh., 19, 15.2 |
| bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 19, 51.2 |
| tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ // | Context |
| RRÅ, V.kh., 19, 87.2 |
| jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam // | Context |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Context |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Context |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Context |
| RRÅ, V.kh., 2, 5.2 |
| śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Context |
| RRÅ, V.kh., 20, 3.1 |
| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Context |
| RRÅ, V.kh., 4, 60.2 |
| yathā na patate tasmiñjalaṃ dhūlistu rakṣayet / | Context |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Context |
| RRS, 3, 154.1 |
| daradaḥ pātanāyantre pātitaśca jalāśraye / | Context |
| RRS, 5, 18.2 |
| bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam // | Context |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Context |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Context |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Context |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RRS, 7, 6.1 |
| bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ / | Context |
| RRS, 8, 68.1 |
| jalasaindhavayuktasya rasasya divasatrayam / | Context |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Context |
| RRS, 9, 8.2 |
| liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet / | Context |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Context |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Context |
| RRS, 9, 51.1 |
| catuṣprasthajalādhāraś caturaṅgulikānanaḥ / | Context |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Context |
| RRS, 9, 64.1 |
| tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Context |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Context |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Context |
| RSK, 1, 26.1 |
| yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / | Context |
| RSK, 2, 36.1 |
| pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ / | Context |
| ŚdhSaṃh, 2, 11, 102.2 |
| vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet // | Context |
| ŚdhSaṃh, 2, 12, 120.2 |
| pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi // | Context |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Context |
| ŚdhSaṃh, 2, 12, 133.1 |
| yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Context |
| ŚdhSaṃh, 2, 12, 174.1 |
| bījapūrakamūlaṃ tu sajalaṃ cānupāyayet / | Context |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Context |
| ŚdhSaṃh, 2, 12, 211.1 |
| mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet / | Context |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Context |
| ŚdhSaṃh, 2, 12, 221.1 |
| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Context |