| RArṇ, 6, 124.1 | 
	| daityendro mahiṣaḥ siddho haradehasamudbhavaḥ / | Context | 
	| RCint, 8, 26.2 | 
	| na vikārāya bhavati sādhakendrasya vatsarāt // | Context | 
	| RCint, 8, 27.2 | 
	| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context | 
	| RCint, 8, 103.1 | 
	| nāgārjuno munīndraḥ śaśāsa yallohaśāstram atigahanam / | Context | 
	| RCūM, 12, 37.2 | 
	| brahmajyotirmunīndreṇa kramo'yaṃ parikīrtitaḥ // | Context | 
	| RCūM, 15, 11.2 | 
	| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Context | 
	| RCūM, 5, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context | 
	| RMañj, 1, 5.2 | 
	| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context | 
	| RMañj, 6, 287.2 | 
	| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context | 
	| RPSudh, 7, 52.2 | 
	| sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // | Context | 
	| RRÅ, R.kh., 1, 24.2 | 
	| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Context | 
	| RRÅ, R.kh., 2, 2.2 | 
	| śṛṇvantūccair mayoktaṃ suvipulamatayo bhogikendrāḥ sarendrāḥ / | Context | 
	| RRÅ, V.kh., 1, 69.2 | 
	| ete sarve tu bhūpendrā rasasiddhā mahābalāḥ // | Context | 
	| RRÅ, V.kh., 12, 37.2 | 
	| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Context | 
	| RRÅ, V.kh., 12, 85.2 | 
	| saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam // | Context | 
	| RRÅ, V.kh., 14, 1.2 | 
	| vijñāya yastu matimān sa tu vārtikendraścaṃdrārkavedhavidhinā kanakaṃ karoti // | Context | 
	| RRÅ, V.kh., 15, 108.2 | 
	| samukhe sūtarājendre jārayedabhrasatvavat // | Context | 
	| RRÅ, V.kh., 15, 123.1 | 
	| samukhe sūtarājendre jārayedabhrasatvavat / | Context | 
	| RRÅ, V.kh., 16, 1.3 | 
	| tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā // | Context | 
	| RRÅ, V.kh., 16, 60.1 | 
	| samukhe rasarājendre cāryametacca jārayet / | Context | 
	| RRÅ, V.kh., 18, 114.1 | 
	| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context | 
	| RRS, 4, 42.2 | 
	| brahmajyotirmunīndreṇa kramo 'yaṃ parikīrtitaḥ // | Context | 
	| RRS, 5, 219.2 | 
	| tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context | 
	| RRS, 9, 2.1 | 
	| svedādikarma nirmātuṃ vārttikendraiḥ prayatnataḥ / | Context |