| RAdhy, 1, 348.2 |
| ekāṅgulāni saṃlipya jīrṇahemākhyarājinā // | Context |
| RArṇ, 11, 161.1 |
| tena sūtena saṃliptaṃ triśūlaṃ himaśailaje / | Context |
| RArṇ, 11, 182.2 |
| tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / | Context |
| RCint, 3, 88.1 |
| aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Context |
| RCint, 3, 88.3 |
| aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Context |
| RCūM, 12, 39.2 |
| kṛtakalkena saṃlipya puṭed viṃśativārakam // | Context |
| RCūM, 14, 96.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Context |
| RRÅ, R.kh., 2, 45.1 |
| śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / | Context |
| RRÅ, R.kh., 8, 92.2 |
| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Context |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Context |
| RRÅ, V.kh., 8, 96.2 |
| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // | Context |
| RRS, 4, 44.2 |
| kṛtakalkena saṃlipya puṭedviṃśativārakam / | Context |
| RRS, 5, 101.1 |
| śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam / | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| RRS, 5, 162.1 |
| bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam / | Context |