| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Context |
| KaiNigh, 2, 76.1 |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Context |
| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Context |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Context |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Context |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Context |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Context |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Context |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 16, 58.1 |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Context |
| RHT, 16, 27.1 |
| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Context |
| RMañj, 4, 26.2 |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Context |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Context |
| RMañj, 6, 324.2 |
| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Context |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Context |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Context |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Context |