RArṇ, 1, 48.1 |
nāstikenānubhāvena nāsti nāstīti yo vadet / | Context |
RCūM, 11, 72.2 |
vadanti śvetapītābhaṃ tadatīva virecanam // | Context |
RCūM, 14, 1.1 |
śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
RCūM, 14, 1.2 |
miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Context |
RMañj, 5, 1.2 |
vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // | Context |
RMañj, 6, 325.2 |
asādhyasyāpi kartavyā cikitsā śaṅkaroditā // | Context |
RPSudh, 1, 87.1 |
tasmānmayā mānakarma kathitavyaṃ yathoditam / | Context |
RPSudh, 5, 118.2 |
noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Context |
RPSudh, 7, 33.1 |
dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Context |
RRÃ…, V.kh., 17, 52.2 |
tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
RRÃ…, V.kh., 18, 129.3 |
medinī sā svarṇamayī bhavetsatyaṃ śivoditam // | Context |
RRÃ…, V.kh., 19, 127.1 |
yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Context |
RRÃ…, V.kh., 5, 52.1 |
jāyate kanakaṃ divyaṃ purā nāgārjunoditam / | Context |
RRS, 11, 64.1 |
kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ / | Context |
RRS, 4, 47.2 |
pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context |
RRS, 5, 231.1 |
bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |