| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Context |
| RArṇ, 15, 187.2 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Context |
| RArṇ, 15, 190.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 192.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 194.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 196.1 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Context |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |
| RCūM, 4, 67.1 |
| sakāñjikena saṃveṣṭya puṭayogena śoṣayet / | Context |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Context |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Context |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Context |
| RRĂ…, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Context |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |