| ÅK, 1, 26, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Context |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| RAdhy, 1, 260.1 |
| hemāntarnihite valle yathā syātkāñcanī drutiḥ / | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Context |
| RājNigh, 13, 115.1 |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCint, 8, 140.1 |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Context |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |
| RCūM, 14, 201.1 |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Context |
| RCūM, 5, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context |
| RHT, 5, 45.1 |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Context |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Context |
| RKDh, 1, 1, 64.3 |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context |
| RKDh, 1, 1, 94.3 |
| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Context |
| RKDh, 1, 1, 163.1 |
| cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / | Context |
| RMañj, 5, 30.1 |
| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Context |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context |
| RPSudh, 2, 89.1 |
| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Context |
| RRÅ, R.kh., 6, 4.2 |
| darduro nihito hyagnau kurute darduradhvanim // | Context |
| RRÅ, V.kh., 8, 36.1 |
| mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |
| RRS, 9, 52.1 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Context |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Context |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Context |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Context |