| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Context |
| RArṇ, 12, 273.1 |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Context |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Context |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Context |
| RArṇ, 12, 356.2 |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Context |
| RArṇ, 16, 36.2 |
| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Context |
| RArṇ, 16, 39.1 |
| athavā vaṅganāgāṃśamekaikaṃ suravandite / | Context |
| RArṇ, 16, 93.1 |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Context |
| RArṇ, 16, 93.2 |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Context |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Context |
| RCint, 8, 213.1 |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RMañj, 6, 253.2 |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Context |
| RMañj, 6, 332.2 |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Context |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Context |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Context |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Context |
| RRÅ, V.kh., 10, 42.1 |
| pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam / | Context |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Context |
| RRÅ, V.kh., 19, 65.1 |
| palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / | Context |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Context |
| RRÅ, V.kh., 20, 13.2 |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Context |
| RRÅ, V.kh., 4, 63.4 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 4, 120.2 |
| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // | Context |
| RRÅ, V.kh., 4, 131.2 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 7, 56.2 |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Context |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 12, 240.2 |
| pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |
| ŚdhSaṃh, 2, 12, 257.2 |
| etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // | Context |