| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context |
| BhPr, 2, 3, 22.1 |
| gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Context |
| BhPr, 2, 3, 25.1 |
| sapādahastamānena kuṇḍe nimne tathāyate / | Context |
| RAdhy, 1, 221.2 |
| hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Context |
| RAdhy, 1, 277.2 |
| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Context |
| RArṇ, 4, 56.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context |
| RCūM, 14, 200.2 |
| sārdhahastapravistāre nimne garte sugarttake // | Context |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RKDh, 1, 1, 37.2 |
| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context |
| RPSudh, 10, 41.1 |
| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context |
| RRÅ, V.kh., 1, 51.2 |
| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Context |
| RRÅ, V.kh., 19, 89.1 |
| saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / | Context |
| RRÅ, V.kh., 3, 61.2 |
| nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Context |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Context |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Context |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 12, 102.2 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |