| RArṇ, 10, 10.2 |
| drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / | Context |
| RArṇ, 10, 12.1 |
| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Context |
| RArṇ, 17, 1.2 |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Context |
| RCint, 4, 42.2 |
| kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye // | Context |
| RCūM, 14, 185.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Context |
| RCūM, 14, 189.2 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam // | Context |
| RCūM, 16, 38.2 |
| cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate // | Context |
| RCūM, 16, 61.2 |
| drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet // | Context |
| RCūM, 16, 86.1 |
| abhrakoktaprakāreṇa drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 9, 8.2 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitaḥ // | Context |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Context |
| RPSudh, 10, 23.2 |
| satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet // | Context |
| RPSudh, 6, 79.1 |
| sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / | Context |
| RRÅ, V.kh., 15, 120.2 |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Context |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context |
| RRS, 10, 79.3 |
| rasādīnāṃ viśuddhyarthaṃ drāvaṇe jāraṇe hitam // | Context |
| RRS, 4, 74.0 |
| kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param // | Context |
| RRS, 5, 219.1 |
| vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve / | Context |
| RRS, 5, 221.1 |
| taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam / | Context |
| RRS, 5, 224.1 |
| vajrādidrāvaṇaṃ tena prakurvīta yathepsitam / | Context |