| ÅK, 1, 25, 79.1 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / | Context |
| BhPr, 2, 3, 140.2 |
| uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge / | Context |
| RAdhy, 1, 477.1 |
| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Context |
| RArṇ, 12, 323.2 |
| jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ // | Context |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Context |
| RCint, 8, 102.1 |
| kāle malapravṛttirlāghavamudare viśuddhir udgāre / | Context |
| RCūM, 16, 64.1 |
| vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / | Context |
| RCūM, 4, 75.2 |
| rañjitaśca rasāllohād dhmānādvā cirakālataḥ / | Context |
| RMañj, 6, 62.1 |
| prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / | Context |
| RMañj, 6, 242.1 |
| vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / | Context |
| RMañj, 6, 242.2 |
| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // | Context |
| RPSudh, 6, 47.3 |
| nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // | Context |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Context |
| RRÅ, V.kh., 17, 50.0 |
| jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati // | Context |
| RRÅ, V.kh., 17, 52.2 |
| tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam // | Context |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRÅ, V.kh., 6, 70.1 |
| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / | Context |
| RRS, 11, 100.2 |
| sā yojyā kāmakāle tu kāmayetkāminī svayam // | Context |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRS, 8, 53.1 |
| rañjitāddhi cirāllohāddhmānādvā cirakālataḥ / | Context |
| ŚdhSaṃh, 2, 12, 288.2 |
| jayetsarvāmayānkālādidaṃ loharasāyanam // | Context |