| ÅK, 2, 1, 4.1 |
| śrībhairavaḥ / | Context |
| MPālNigh, 4, 68.1 |
| yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra / | Context |
| RAdhy, 1, 8.1 |
| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Context |
| RAdhy, 1, 9.1 |
| śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / | Context |
| RAdhy, 1, 10.1 |
| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Context |
| RAdhy, 1, 12.1 |
| athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ / | Context |
| RAdhy, 1, 199.2 |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Context |
| RAdhy, 1, 459.1 |
| śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā / | Context |
| RAdhy, 1, 464.1 |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Context |
| RArṇ, 1, 7.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 1, 18.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 1, 33.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 10, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 11, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 12, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 12, 80.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 12, 229.1 |
| oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ / | Context |
| RArṇ, 13, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 14, 1.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 15, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 16, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 17, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 4, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 5, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 6, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 7, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 8, 2.1 |
| śrībhairava uvāca / | Context |
| RArṇ, 9, 2.1 |
| śrībhairava uvāca / | Context |
| RCint, 3, 4.1 |
| sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam / | Context |
| RCint, 3, 49.3 |
| avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam // | Context |
| RCint, 3, 150.2 |
| badhyate rasamātaṅgo yuktyā śrīgurudattayā // | Context |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Context |
| RCūM, 14, 29.1 |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Context |
| RCūM, 14, 75.1 |
| etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Context |
| RCūM, 15, 35.1 |
| atha śrīnandinā proktaprakāreṇa viśodhanam / | Context |
| RCūM, 16, 60.2 |
| ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ // | Context |
| RCūM, 4, 71.3 |
| so'yaṃ śrīsomadevena kathito'tīva niścitam // | Context |
| RCūM, 5, 61.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |
| RMañj, 1, 3.3 |
| śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Context |
| RMañj, 1, 3.3 |
| śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / | Context |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Context |
| RPSudh, 2, 108.1 |
| caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / | Context |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Context |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRS, 11, 130.3 |
| karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ // | Context |
| RRS, 5, 24.1 |
| śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam / | Context |
| RRS, 5, 66.2 |
| gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham // | Context |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Context |
| RRS, 9, 63.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |