| RArṇ, 12, 240.1 | 
	| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Context | 
	| RArṇ, 4, 5.1 | 
	| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Context | 
	| RArṇ, 4, 57.1 | 
	| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Context | 
	| RCint, 8, 13.0 | 
	| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Context | 
	| RCūM, 3, 7.1 | 
	| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Context | 
	| RCūM, 3, 17.2 | 
	| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Context | 
	| RCūM, 4, 41.2 | 
	| uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Context | 
	| RHT, 18, 65.2 | 
	| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Context | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context | 
	| RMañj, 3, 14.0 | 
	| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context | 
	| RRÅ, R.kh., 4, 51.2 | 
	| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Context | 
	| RRÅ, V.kh., 12, 31.1 | 
	| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Context | 
	| RRÅ, V.kh., 19, 39.1 | 
	| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context | 
	| RRÅ, V.kh., 19, 93.2 | 
	| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Context | 
	| RRÅ, V.kh., 19, 95.1 | 
	| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context | 
	| RRS, 7, 6.2 | 
	| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Context | 
	| RRS, 7, 11.0 | 
	| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Context | 
	| RRS, 8, 38.2 | 
	| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Context |