| RAdhy, 1, 5.1 | 
	| prasannībhūya cetsarvaṃ darśayetkarma sadguruḥ / | Context | 
	| RAdhy, 1, 437.1 | 
	| tridhābhrakadruteḥ karma vaṅge syācchatavedhakam / | Context | 
	| RArṇ, 1, 18.2 | 
	| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Context | 
	| RArṇ, 1, 18.3 | 
	| rasaśca pavanaśceti karmayogo dvidhā mataḥ // | Context | 
	| RArṇ, 4, 6.0 | 
	| evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret // | Context | 
	| RCint, 8, 145.1 | 
	| abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam / | Context | 
	| RHT, 18, 76.1 | 
	| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Context | 
	| RHT, 18, 76.2 | 
	| jñātvā gurūpadeśaṃ kartavyaṃ karmanipuṇena // | Context | 
	| RHT, 3, 27.2 | 
	| nirdiśyate prakāraḥ karmaṇi śāstre'pi saṃvādī // | Context | 
	| RMañj, 1, 36.2 | 
	| alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // | Context | 
	| RRÅ, R.kh., 2, 10.1 | 
	| jāyate śuddhaḥ sūto'yaṃ yujyate vaidyakarmaṇi / | Context | 
	| RRÅ, R.kh., 9, 12.2 | 
	| ādau mantrastataḥ karma yathākartavyam ucyate // | Context | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context | 
	| RRÅ, V.kh., 18, 183.2 | 
	| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Context | 
	| RRS, 11, 46.2 | 
	| tadāsau śudhyate sūtaḥ karmakārī bhaveddhruvam // | Context | 
	| RRS, 7, 22.1 | 
	| śālāsammārjanādyaṃ hi rasapākāntakarma yat / | Context |