| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Context |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Context |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Context |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Context |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Context |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Context |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 4, 11.2 |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Context |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Context |
| RRÅ, V.kh., 16, 28.2 |
| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |