| RAdhy, 1, 190.2 |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Context |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Context |
| RAdhy, 1, 314.1 |
| teṣu kāryā yatnena gartakāḥ / | Context |
| RArṇ, 12, 2.2 |
| śṛṇu bhairavi yatnena rahasyaṃ rasabandhanam / | Context |
| RArṇ, 4, 10.1 |
| rasonakarasaṃ bhadre yatnato vastragālitam / | Context |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Context |
| RArṇ, 4, 11.2 |
| saṃdhiṃ vilepayedyatnāt mṛdā vastreṇa caiva hi // | Context |
| RArṇ, 7, 21.3 |
| lohapātre vinikṣipya śodhayettattu yatnataḥ // | Context |
| RRÅ, V.kh., 14, 80.1 |
| yāvacchataguṇaṃ yatnādanenaiva tu sārayet / | Context |
| RRÅ, V.kh., 15, 87.1 |
| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Context |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Context |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Context |
| RRÅ, V.kh., 20, 75.1 |
| vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ / | Context |