| ÅK, 1, 25, 16.2 |
| taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam // | Kontext |
| ÅK, 1, 25, 114.2 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam // | Kontext |
| ÅK, 1, 26, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| ÅK, 1, 26, 78.1 |
| kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca / | Kontext |
| ÅK, 1, 26, 223.2 |
| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Kontext |
| BhPr, 1, 8, 69.2 |
| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Kontext |
| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Kontext |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Kontext |
| BhPr, 1, 8, 148.2 |
| khaṭī gaurakhaṭī dve ca guṇaistulye prakīrtite // | Kontext |
| BhPr, 2, 3, 22.1 |
| gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Kontext |
| BhPr, 2, 3, 76.1 |
| tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate / | Kontext |
| BhPr, 2, 3, 97.1 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| BhPr, 2, 3, 132.2 |
| evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu // | Kontext |
| KaiNigh, 2, 117.2 |
| sapāṃśukṛṣṇalavaṇair dvitryādi lavaṇaṃ kramāt // | Kontext |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
| RAdhy, 1, 14.2 |
| tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau // | Kontext |
| RAdhy, 1, 15.2 |
| yādṛśā ca tarā dugdhe tadrūpe dve kapālike // | Kontext |
| RAdhy, 1, 196.1 |
| kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet / | Kontext |
| RAdhy, 1, 211.2 |
| dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ // | Kontext |
| RAdhy, 1, 224.1 |
| jīvaśulvasya bhāgaikaṃ dvau bhāgau śuddhahemajau / | Kontext |
| RAdhy, 1, 272.2 |
| śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam // | Kontext |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Kontext |
| RAdhy, 1, 410.1 |
| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Kontext |
| RAdhy, 1, 433.1 |
| dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ / | Kontext |
| RArṇ, 1, 34.2 |
| dvayośca yo raso devi mahāmaithunasambhavaḥ // | Kontext |
| RArṇ, 10, 35.2 |
| śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ // | Kontext |
| RArṇ, 10, 36.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 272.1 |
| dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam / | Kontext |
| RArṇ, 12, 375.1 |
| tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Kontext |
| RArṇ, 14, 102.2 |
| dvau bhāgau drutasūtasya sarvam ekatra mardayet // | Kontext |
| RArṇ, 14, 107.2 |
| dvipalaṃ mṛtavaṅgasya tāracūrṇapaladvayam // | Kontext |
| RArṇ, 14, 108.1 |
| dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca / | Kontext |
| RArṇ, 14, 121.2 |
| dve pale mṛtatārasya sattvabhasmapaladvayam // | Kontext |
| RArṇ, 14, 132.1 |
| kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam / | Kontext |
| RArṇ, 15, 81.1 |
| dvipale brāhmamāyuṣyaṃ tripale vaiṣṇavaṃ bhavet / | Kontext |
| RArṇ, 15, 109.2 |
| dvipalaṃ tālakaṃ caiva unmattarasamarditam / | Kontext |
| RArṇ, 15, 110.2 |
| dve pale śuddhasūtasya dinamekaṃ tu tena vai // | Kontext |
| RArṇ, 15, 198.1 |
| śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā / | Kontext |
| RArṇ, 16, 9.1 |
| evaṃ baddhaṃ drutaṃ kṛtvā samadvitriguṇādikam / | Kontext |
| RArṇ, 16, 37.1 |
| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Kontext |
| RArṇ, 16, 69.1 |
| mṛtasūtapalaikaṃ tu dve pale daradasya ca / | Kontext |
| RArṇ, 16, 84.1 |
| hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Kontext |
| RArṇ, 16, 109.1 |
| pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / | Kontext |
| RArṇ, 17, 14.0 |
| arivargahatau vaṅganāgau dvau krāmaṇaṃ param // | Kontext |
| RArṇ, 17, 31.2 |
| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Kontext |
| RArṇ, 17, 44.2 |
| pṛthagdvādaśatailasya rītikātārayor dvayoḥ // | Kontext |
| RArṇ, 17, 60.2 |
| haridre dve varārohe chāgamūtreṇa peṣayet // | Kontext |
| RArṇ, 17, 62.2 |
| athavā yantrakārasya caikadvitripalakramāt // | Kontext |
| RArṇ, 17, 97.1 |
| guḍūcī caiva hiṃsrā ca ekadvitricaturthakaḥ / | Kontext |
| RArṇ, 17, 122.2 |
| jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet // | Kontext |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Kontext |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Kontext |
| RArṇ, 4, 27.1 |
| dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet / | Kontext |
| RArṇ, 4, 43.1 |
| mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau / | Kontext |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Kontext |
| RArṇ, 6, 47.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RArṇ, 6, 128.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RArṇ, 8, 4.1 |
| bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ / | Kontext |
| RArṇ, 8, 5.2 |
| ayutaṃ darade devi śilāyāṃ dvisahasrakam // | Kontext |
| RArṇ, 8, 56.2 |
| samadvitriguṇān tāmre vāhayedvaṅgapannagān // | Kontext |
| RArṇ, 9, 15.2 |
| cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // | Kontext |
| RājNigh, 13, 1.1 |
| trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / | Kontext |
| RājNigh, 13, 3.1 |
| sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / | Kontext |
| RājNigh, 13, 5.1 |
| sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / | Kontext |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext |
| RCint, 2, 7.0 |
| no preview | Kontext |
| RCint, 3, 6.2 |
| nikṣipya siddhamantreṇa rakṣitaṃ dvitrisevakaiḥ // | Kontext |
| RCint, 3, 22.3 |
| tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake // | Kontext |
| RCint, 3, 26.1 |
| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 36.2 |
| dviśigrubījamekatra ṭaṅkaṇena samanvitam // | Kontext |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Kontext |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Kontext |
| RCint, 3, 171.1 |
| dvāveva rajatayonitāmrayonitvenopacaryete / | Kontext |
| RCint, 3, 177.1 |
| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Kontext |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Kontext |
| RCint, 4, 23.1 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Kontext |
| RCint, 5, 19.1 |
| bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca / | Kontext |
| RCint, 6, 22.1 |
| gandhair ekadvitrivārān pacyante phaladarśanāt / | Kontext |
| RCint, 6, 29.3 |
| dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu // | Kontext |
| RCint, 6, 36.2 |
| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Kontext |
| RCint, 6, 59.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RCint, 8, 32.2 |
| dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram // | Kontext |
| RCint, 8, 33.2 |
| vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Kontext |
| RCint, 8, 37.2 |
| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext |
| RCint, 8, 110.2 |
| pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām // | Kontext |
| RCint, 8, 158.2 |
| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // | Kontext |
| RCint, 8, 193.2 |
| śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā // | Kontext |
| RCint, 8, 202.2 |
| pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam // | Kontext |
| RCint, 8, 216.1 |
| dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ / | Kontext |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Kontext |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Kontext |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Kontext |
| RCūM, 10, 57.2 |
| dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ // | Kontext |
| RCūM, 11, 22.1 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RCūM, 11, 23.1 |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Kontext |
| RCūM, 11, 26.2 |
| dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam // | Kontext |
| RCūM, 14, 23.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Kontext |
| RCūM, 14, 62.1 |
| bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ / | Kontext |
| RCūM, 14, 70.1 |
| tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram / | Kontext |
| RCūM, 14, 173.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca / | Kontext |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RCūM, 14, 190.2 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Kontext |
| RCūM, 14, 197.1 |
| bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām / | Kontext |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext |
| RCūM, 16, 13.2 |
| dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam // | Kontext |
| RCūM, 16, 15.1 |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Kontext |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Kontext |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RCūM, 4, 67.2 |
| dviniṣkapramite tasmin pūrvaproktena bhasmanā // | Kontext |
| RCūM, 4, 115.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Kontext |
| RCūM, 5, 16.1 |
| dviyāmaṃ svedayedevaṃ rasotthāpanahetave / | Kontext |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Kontext |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RCūM, 5, 54.2 |
| gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam // | Kontext |
| RCūM, 5, 63.2 |
| vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu // | Kontext |
| RCūM, 5, 79.2 |
| kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca // | Kontext |
| RCūM, 5, 148.1 |
| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RCūM, 5, 160.1 |
| vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ / | Kontext |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Kontext |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 175.1 |
| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Kontext |
| RKDh, 1, 1, 176.2 |
| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Kontext |
| RMañj, 2, 11.1 |
| dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / | Kontext |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Kontext |
| RMañj, 2, 43.1 |
| tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / | Kontext |
| RMañj, 2, 50.3 |
| baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // | Kontext |
| RMañj, 3, 44.0 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Kontext |
| RMañj, 5, 10.1 |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Kontext |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Kontext |
| RMañj, 6, 46.2 |
| dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Kontext |
| RMañj, 6, 50.3 |
| tridinair viṣamaṃ tīvramekadvitricaturthakam // | Kontext |
| RMañj, 6, 54.2 |
| sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // | Kontext |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Kontext |
| RMañj, 6, 82.2 |
| dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Kontext |
| RMañj, 6, 89.1 |
| dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Kontext |
| RMañj, 6, 132.1 |
| dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Kontext |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Kontext |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Kontext |
| RMañj, 6, 148.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // | Kontext |
| RMañj, 6, 169.2 |
| guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Kontext |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext |
| RMañj, 6, 211.2 |
| guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Kontext |
| RMañj, 6, 232.2 |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Kontext |
| RMañj, 6, 238.1 |
| dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / | Kontext |
| RMañj, 6, 238.2 |
| dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Kontext |
| RMañj, 6, 252.0 |
| sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // | Kontext |
| RMañj, 6, 260.2 |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Kontext |
| RMañj, 6, 262.1 |
| sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Kontext |
| RMañj, 6, 267.1 |
| dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / | Kontext |
| RMañj, 6, 294.2 |
| godugdhadvipalenaiva madhurāhārasevinaḥ // | Kontext |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Kontext |
| RMañj, 6, 317.2 |
| ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Kontext |
| RMañj, 6, 326.1 |
| śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / | Kontext |
| RMañj, 6, 327.2 |
| pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // | Kontext |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Kontext |
| RMañj, 6, 341.2 |
| gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // | Kontext |
| RMañj, 6, 342.2 |
| dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Kontext |
| RPSudh, 1, 39.1 |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Kontext |
| RPSudh, 1, 106.1 |
| kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / | Kontext |
| RPSudh, 10, 41.1 |
| bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Kontext |
| RPSudh, 10, 51.1 |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Kontext |
| RPSudh, 3, 8.1 |
| ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Kontext |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Kontext |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Kontext |
| RPSudh, 4, 20.3 |
| yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / | Kontext |
| RPSudh, 5, 71.2 |
| dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // | Kontext |
| RPSudh, 5, 86.2 |
| anenaiva prakāreṇa dvitrivāreṇa gālayet // | Kontext |
| RPSudh, 6, 12.1 |
| phullikā khaṭikā tadvat dviprakārā praśasyate / | Kontext |
| RRÅ, R.kh., 2, 41.2 |
| dvipalaṃ śuddhasūtaṃ tu sūtārdhaśuddhagandhakam // | Kontext |
| RRÅ, R.kh., 2, 43.1 |
| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Kontext |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Kontext |
| RRÅ, R.kh., 4, 29.2 |
| sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam // | Kontext |
| RRÅ, R.kh., 4, 51.1 |
| baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā / | Kontext |
| RRÅ, R.kh., 5, 37.1 |
| dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha / | Kontext |
| RRÅ, R.kh., 6, 8.2 |
| athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha // | Kontext |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Kontext |
| RRÅ, R.kh., 6, 15.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // | Kontext |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext |
| RRÅ, R.kh., 8, 89.1 |
| dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha / | Kontext |
| RRÅ, R.kh., 9, 10.1 |
| asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā / | Kontext |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Kontext |
| RRÅ, R.kh., 9, 47.2 |
| dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRÅ, V.kh., 1, 53.1 |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Kontext |
| RRÅ, V.kh., 10, 4.1 |
| nāgābhraṃ dvaṃdvitaṃ tulyaṃ svarṇe vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 10, 23.2 |
| khādiraṃ devadāruṃ ca dviniśā raktacandanam // | Kontext |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext |
| RRÅ, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 13, 44.0 |
| snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā // | Kontext |
| RRÅ, V.kh., 14, 101.1 |
| pacetpañcapuṭairevaṃ tāre vāhyaṃ dviṣaḍguṇam / | Kontext |
| RRÅ, V.kh., 16, 29.1 |
| dvayostulyaṃ tu bhūnāgasatvaṃ mūṣāgataṃ drutam / | Kontext |
| RRÅ, V.kh., 16, 93.1 |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 17, 32.0 |
| dvitrivāraprayogeṇa drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 18, 117.1 |
| dvisahasrādilakṣāntaṃ vedhakasyāpyayaṃ vidhiḥ / | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 18, 162.1 |
| mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 19, 7.2 |
| taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet // | Kontext |
| RRÅ, V.kh., 19, 44.2 |
| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext |
| RRÅ, V.kh., 19, 50.1 |
| palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane / | Kontext |
| RRÅ, V.kh., 19, 56.1 |
| dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi / | Kontext |
| RRÅ, V.kh., 19, 58.1 |
| āranālaṃ palaikaṃ tu dviniṣkaṃ ca suvarcalam / | Kontext |
| RRÅ, V.kh., 19, 68.1 |
| dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ / | Kontext |
| RRÅ, V.kh., 19, 85.1 |
| dviniṣkaṃ kāṃjikaṃ tasmin kṣiptvā vastreṇa cālayet / | Kontext |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Kontext |
| RRÅ, V.kh., 20, 23.1 |
| śuddhasūtaṃ samaṃ gaṃdhaṃ dvābhyāṃ tulyaṃ ca tālakam / | Kontext |
| RRÅ, V.kh., 20, 30.1 |
| palaṃ sūtaṃ palaṃ nāgaṃ dvābhyāṃ tulyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 20, 32.2 |
| dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet // | Kontext |
| RRÅ, V.kh., 20, 36.1 |
| haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat / | Kontext |
| RRÅ, V.kh., 20, 79.2 |
| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Kontext |
| RRÅ, V.kh., 20, 108.2 |
| dvitrivāraṃ prayatnena nāgasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 85.1 |
| dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ / | Kontext |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 4, 63.4 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Kontext |
| RRÅ, V.kh., 4, 81.2 |
| etāni samabhāgāni dvibhāgaṃ rasakaṃ bhavet // | Kontext |
| RRÅ, V.kh., 4, 91.2 |
| dvipalaṃ pāradaṃ śuddhaṃ śuddhaṃ hemapalatrayam // | Kontext |
| RRÅ, V.kh., 4, 128.2 |
| mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam // | Kontext |
| RRÅ, V.kh., 4, 131.2 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Kontext |
| RRÅ, V.kh., 4, 146.2 |
| etāni samabhāgāni dvibhāgo rasako bhavet // | Kontext |
| RRÅ, V.kh., 7, 43.1 |
| drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam / | Kontext |
| RRÅ, V.kh., 7, 65.2 |
| ekadvitricatuḥpañcapalāni kramato bhavet // | Kontext |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Kontext |
| RRÅ, V.kh., 8, 33.1 |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 8, 98.2 |
| dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet // | Kontext |
| RRÅ, V.kh., 9, 20.1 |
| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / | Kontext |
| RRS, 10, 51.1 |
| nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Kontext |
| RRS, 10, 62.1 |
| vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / | Kontext |
| RRS, 11, 5.2 |
| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Kontext |
| RRS, 11, 6.1 |
| syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 6.2 |
| dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ // | Kontext |
| RRS, 11, 10.2 |
| kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ // | Kontext |
| RRS, 11, 11.1 |
| prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam / | Kontext |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Kontext |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Kontext |
| RRS, 11, 27.1 |
| dve sahasre palānāṃ tu sahasraṃ śatameva vā / | Kontext |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Kontext |
| RRS, 2, 60.3 |
| śeṣe dve niṣphale varjye vaikrāntamiti saptadhā // | Kontext |
| RRS, 3, 34.2 |
| ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet / | Kontext |
| RRS, 3, 35.1 |
| kṣārāmlatailasauvīravidāhi dvidalaṃ tathā / | Kontext |
| RRS, 3, 38.1 |
| dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam / | Kontext |
| RRS, 3, 161.2 |
| dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ // | Kontext |
| RRS, 5, 19.1 |
| etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Kontext |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Kontext |
| RRS, 5, 91.1 |
| kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet / | Kontext |
| RRS, 5, 133.2 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ // | Kontext |
| RRS, 5, 204.1 |
| aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca / | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 5, 224.3 |
| dvitrimūṣāsu caikasyāṃ sattvaṃ bhavati niścitam // | Kontext |
| RRS, 5, 231.1 |
| bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām / | Kontext |
| RRS, 8, 99.1 |
| dvāvetau svedasaṃnyāsau rasarājasya niścitam / | Kontext |
| RRS, 9, 42.2 |
| paceccullyāṃ dviyāmaṃ vā rasaṃ tat puṭayantrakam // | Kontext |
| RRS, 9, 46.1 |
| dviyāmaṃ svedayedeva rasotthāpanahetave / | Kontext |
| RRS, 9, 81.2 |
| pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye // | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Kontext |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Kontext |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Kontext |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Kontext |
| ŚdhSaṃh, 2, 11, 41.2 |
| tato dviyāmamātreṇa vaṅgabhasma prajāyate // | Kontext |
| ŚdhSaṃh, 2, 11, 49.1 |
| dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 69.2 |
| dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca / | Kontext |
| ŚdhSaṃh, 2, 11, 86.2 |
| hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 97.1 |
| evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu / | Kontext |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 50.1 |
| tridinairviṣamaṃ tīvramekadvitricaturthakam / | Kontext |
| ŚdhSaṃh, 2, 12, 59.2 |
| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 74.1 |
| dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 118.2 |
| guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Kontext |
| ŚdhSaṃh, 2, 12, 132.1 |
| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext |
| ŚdhSaṃh, 2, 12, 139.1 |
| gandhakaṃ pippalīṃ śuṇṭhīṃ dvau dvau bhāgau vicūrṇayet / | Kontext |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Kontext |
| ŚdhSaṃh, 2, 12, 154.2 |
| dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 165.1 |
| dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet / | Kontext |
| ŚdhSaṃh, 2, 12, 166.1 |
| sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Kontext |
| ŚdhSaṃh, 2, 12, 168.1 |
| muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Kontext |
| ŚdhSaṃh, 2, 12, 173.2 |
| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext |
| ŚdhSaṃh, 2, 12, 177.2 |
| dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam // | Kontext |
| ŚdhSaṃh, 2, 12, 183.1 |
| snigdhabhāṇḍe dhṛtaṃ khādeddviniṣkaṃ sarvakuṣṭhanut / | Kontext |
| ŚdhSaṃh, 2, 12, 188.1 |
| dinaikamudayādityo raso deyo dviguñjakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 199.1 |
| dvipalaṃ pippalīcūrṇaṃ miśraṃ sarveśvaro rasaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 199.2 |
| dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Kontext |
| ŚdhSaṃh, 2, 12, 208.2 |
| pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // | Kontext |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 220.1 |
| saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Kontext |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Kontext |
| ŚdhSaṃh, 2, 12, 235.1 |
| vaṅgo dviśāṇaḥ sauvīraṃ triśāṇaṃ lohamaṣṭakam / | Kontext |
| ŚdhSaṃh, 2, 12, 243.2 |
| kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā // | Kontext |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 248.2 |
| dvibhāgo gandhakaḥ sūtastribhāgo mardayedimān // | Kontext |
| ŚdhSaṃh, 2, 12, 266.1 |
| godugdhadvipalenaiva madhurāhārasevakaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Kontext |
| ŚdhSaṃh, 2, 12, 268.2 |
| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Kontext |
| ŚdhSaṃh, 2, 12, 274.2 |
| tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 275.2 |
| śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam // | Kontext |